वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: मेध्यातिथिः छन्द: बृहती स्वर: सूक्त-५२

कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म्। पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥

मन्त्र उच्चारण
पद पाठ

कण्वेभि: । धृष्णो इति । आ । धृषत् । वाजम् । दर्षि । सहस्रिणम् ॥ पिशङ्गऽरूपम् । मघऽवन् । विऽचर्षणे । मक्षु ।गोऽमन्तम् । ईमहे ॥५२.३॥

अथर्ववेद » काण्ड:20» सूक्त:52» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा की उपासना का उपदेश।

पदार्थान्वयभाषाः - (धृष्णो) हे निर्भय ! [परमात्मन्] (धृषत्) दृढ़ता से (कण्वेभिः) बुद्धिमानों करके [किये हुए] (सहस्रिणम्) सहस्रों आनन्दवाले (वाजम्) वेग का (आ दर्षि) तू आदर करता है। (मघवन्) हे धनवाले ! (विचर्षणे) हे दूरदर्शी ! (पिशङ्गरूपम्) अवयवों को रूप देनेवाले, (गोमन्तम्) वेदवाणीवाले [तुझ] से (मक्षु) शीघ्र (ईमहे) हम प्रार्थना करते हैं ॥३॥
भावार्थभाषाः - वह परमात्मा परमाणुओं से सूर्य आदि बड़े-बड़े लोकों को बनानेवाला है, उस निर्भय की उपासना से मनुष्य धर्मात्मा होकर निर्भय होवें ॥३॥
टिप्पणी: ३−(कण्वेभिः) मेधाविभिः (धृष्णो) हे प्रगल्भ (आ) (धृषत्) वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च। उ० २।८४। ञिधृषा प्रागल्भ्ये-अति, विभक्तेर्लुक्। निर्भयत्वेन (वाजम्) वेगम्। पौरुषम् (दर्षि) दृङ् आदरे-लट्, अदादित्वं छान्दसम्। आद्रियसे। सत्कारेण गृह्णासि (सहस्रिणम्) सहस्रहर्षोपेतम् (पिशङ्गरूपम्) अ० ९।४।२२। पिश अवयवे-अङ्गच्+रूप रूपकरणे-अच्। अवयवानां रूपकर्तारम् (मघवन्) हे धनवन् (विचर्षणे) अ० २०।।१। हे बहुदर्शिन् (मक्षु) शीघ्रम् (गोमन्तम्) वेदवाणीयुक्तम् (ईमहे) याचामहे ॥