वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: पुष्टिगुः छन्द: प्रगाथः स्वर: सूक्त-५१

श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः। गि॒रिर्न भु॒ज्मा म॒घव॑त्सु॑ पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥

मन्त्र उच्चारण
पद पाठ

शतऽअनीका: । हेतय: । अस्य । दुस्तरा । इन्द्रस्य । सम्ऽइष: । मही: ॥ गिरि: । न । भुज्मा । मघवत्ऽसु । पिन्वते । यत् । ईम् । सुता: । अमन्दिषु: ॥५१.४॥

अथर्ववेद » काण्ड:20» सूक्त:51» पर्यायः:0» मन्त्र:4


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर की उपासना का उपदेश।

पदार्थान्वयभाषाः - (अस्य) इस (इन्द्रस्य) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] की (महीः) पूजनीय (समिषः) यथावत् इच्छाएँ (शतानीकाः) सैकड़ों सेनादलों में वर्तमान (हेतयः) बाणों के समान (दुष्टराः) दुस्तर [अजेय] हैं। (गिरिः न) मेघ के समान, वह [परमात्मा] (भुज्मा) भोग्य पदार्थों को (मघवत्सु) गतिवालों पर (पिन्वते) सींचता है, (यत्) जबकि (सुताः) पुत्र [के समान उपासक] (ईम्) प्राप्तियोग्य [परमेश्वर] को (अमन्दिषुः) प्रसन्न कर चुकें ॥४॥
भावार्थभाषाः - परमात्मा की अनन्त शक्तियाँ दुष्टों वा दोषों को इस प्रकार नाश करती हैं, जैसे बड़े सेनापति के हथियार और जो उद्योगी उपासक उसकी आज्ञा मानते हैं, उनको वह मेह के समान अवश्य अत्यन्त सुख देता है ॥४॥
टिप्पणी: ४−(शतानीकाः) शतेषु सैन्येषु वर्तमाना यथा (हेतयः) बाणाः (अस्य) (दुष्टराः) दुःखेन तरणीयाः। अजेयाः (इन्द्रस्य) परमेश्वरस्य (समिषः) सम्यग् इच्छाः (महीः) महत्यः (गिरिः) मेघः-निघ० १।१०। (न) यथा (भुज्मा) इषियुधीन्धि०। उ० १।१४। भुज पालनाभ्यवहारयोः-मक्। भुज्मानि। भोग्यवस्तूनि (मघवत्सु) मघ मघी गतौ आरम्भे च-अच्। गतिमत्सु। उद्योगिषु (पिन्वते) सिञ्चति (यत्) यदा (ईम्) ई गतिकान्त्यादिषु-क्विप्। प्राप्तव्यं परमेश्वरम् (सुताः) पुत्र इवोपासकाः (अमन्दिषुः) प्रसन्नं कृतवन्तः ॥