वांछित मन्त्र चुनें

त्वं ह॒ त्यदि॑न्द्र॒ कुत्स॑मावः शुश्रूषमाणस्त॒न्वा सम॒र्ये। दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्यस्मा॒ अर॑न्धय आर्जुने॒याय॒ शिक्ष॑न् ॥

मन्त्र उच्चारण
पद पाठ

त्वम् । ह । त्यत् । इन्द्र । कुत्सम् । आव: । शुश्रूषमाण: । तन्वा । सऽमर्ये ॥ दासम् । यत् । शुष्णम् । कुयवम् । नि । अस्मै । अरन्धय: । आर्जुनेयाय । शिक्षन् ॥३७.२॥

अथर्ववेद » काण्ड:20» सूक्त:37» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (शुश्रूषमाणः) सुनने की इच्छा करते हुए [वा सेवा करते हुए] (त्वम्) तूने (ह) ही (त्यत्) तब (कुत्सम्) मिलनसार ऋषि [वा वज्रधारी शूर] को (तन्वा) शरीर से (समर्थे) सङ्ग्राम में (आवः) बचाया है। (यत्) जबकि (दासम्) नाश करनेवाले, (शुष्णम्) सुखानेवाले, (कुयवम्) अन्नों के बिगाड़ देनेवाले [वैरी] को (अस्मै) उस (आर्जुनेयाय) विद्या प्राप्ति करानेवाली [विदुषी स्त्री] के पुत्र के लिये (शिक्षन्) शिक्षा देते हुए तूने (नि अरन्धयः) वश में कर लिया है ॥२॥
भावार्थभाषाः - जो राजा प्रजा की पुकार सुनता और विद्वानों का सत्कार करता है और शत्रुओं का नाश करके विद्या फैलाता है, वह स्थिर ऐश्वर्य को प्राप्त होता है ॥२॥
टिप्पणी: २−(त्वम्) (ह) निश्चयेन (त्यत्) तदा (इन्द्र) हे परमैश्वर्यवन् राजन् (कुत्सम्) अ०२०।२१।१०। संगतिशीलम्। ऋषिम्। कुत्सो वज्रनाम-निघ०२।२०। अर्शआद्यच्। वज्रधारिणम् (आवः) अरक्षः (शुश्रूषमाणः) श्रोतुमिच्छन्। सेवां कुर्वाणः (तन्वा) शरीरेण (समर्ये) मर्यो मनुष्यनाम-निघ०२।३। मनुष्यैर्युक्ते सङ्ग्रामे (दासम्) दसु उपक्षये-घञ्। नाशयितारम् (यत्) यदा (शुष्णम्) शोषकम् (कुयवम्) कु कुत्सिता नाशिता यवा अन्नानि येन तं शत्रुम् (नि) निरन्तरम् (अस्मै) (अरन्धयः) अ०१०।४।१०। वशीकृतवानसि (आर्जुनेयाय) अर्जेर्णिलुक् च। उ०३।८। अर्ज संचये-णिच्-उनन् णेश्च लुक्, गौरादित्वाद् ङीप्। स्त्रीभ्यो ढक्। पा०४।१।१२०। अर्जुनी-ढक्। अर्जयति विद्याः सा अर्जुनी। अर्जुन्या विदुष्याः पुत्राय (शिक्षन्) शिक्षां कुर्वन् ॥