भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक्। धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥
पद पाठ
भुव: । जनस्य । दिव्यस्य । राजा । पार्थिवस्य । जगत: । त्वेषऽसंदक् ॥ धिष्व । वज्रम् । दक्षिणे । इन्द्र । हस्ते । विश्वा: । अजुर्य । दयसे । वि । माया: ॥३६.९॥
अथर्ववेद » काण्ड:20» सूक्त:36» पर्यायः:0» मन्त्र:9
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्य के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (त्वेषसंदृक्) हे प्रकाश के दिखानेवाले ! तू (दिव्यस्य) कामनायोग्य (जनस्य) मनुष्य का और (पार्थिवस्य) पृथिवी पर हुए (जगतः) संसार का (राजा) राजा (भुवः) है। (अजुर्य) हे जरारहित [प्रबल] (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (दक्षिणे) दाहिने (हस्ते) हाथ में (वज्रम्) वज्र [हथियार] (धिष्व) धारण कर। और (विश्वाः) समस्त (मायाः) बुद्धियों को (वि) विशेष करके (दयसे) दे ॥९॥
भावार्थभाषाः - वही मनुष्य राजा होना चाहिये जो शरीर और आत्मा से प्रबल होकर संसार की रक्षा और विद्याओं का प्रचार करे ॥९॥
टिप्पणी: ९−(भुवः) छान्दसं रूपम्। भवसि (जनस्य) पुरुषस्य (दिव्यस्य) कमनीयस्य (राजा) (पार्थिवस्य) पृथिव्यां भवस्य (जगतः) संसारस्य (त्वेषसंदृक्) हे प्रकाशस्य सम्यग् दर्शयितः (धिष्व) सुधितवसुधितनेमधितधिष्वधिषीय च। पा०७।४।। दधातेः इत्वम्। धत्स्व। धर (वज्रम्) शस्त्रम् (दक्षिणे) (इन्द्र) (हस्ते) (विश्वाः) सर्वाः (अजुर्य) अ०।१।४। जूरी हिंसावयोहान्योः-यक्। हे जरारहित प्रबल (दयसे) दय दानादिषु। लोडर्थे लट्। देहि (वि) विशेषेण (मायाः) प्रज्ञाः ॥