वांछित मन्त्र चुनें

अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन। अच्यु॑ता चिद्वीडि॒ता स्वो॑जो रु॒जो वि दृ॒ढा धृ॑ष॒ता वि॑रप्शिन् ॥

मन्त्र उच्चारण
पद पाठ

अया । ह । त्यम् । मायया । ववृधानम् । मन:ऽजुवा । स्वऽतव: । पर्वतेन ॥ अच्युता । चित् । वीलिता । सुऽओज: । रुज: । वि । दृह्ला । धृषता । विरप्शिन् ॥३६.६॥

अथर्ववेद » काण्ड:20» सूक्त:36» पर्यायः:0» मन्त्र:6


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (स्वतवः) हे अपने बलवाले ! (स्वोजः) हे बड़े पराक्रमवाले ! (विरप्शिन्) हे महागुणी पुरुष ! (अया) इस (ह) ही (मायया) [अपनी] बुद्धि और (मनोजुवा) मन के समान वेग के साथ (पर्वतेन) पहाड़ [के तुल्य दृढ़ हथियार] से और (धृषता) ढीठपन से (त्यम्) उस (वावृधानम्) बढ़ते हुए [वैरी] को और (अच्युता) न हिलनेवाले, और (वीडिता) ठहराऊ और (दृढा) दृढ़ [पदार्थों] को (चित्) भी (वि रुजः) तूने चूर-चूर कर दिया है ॥६॥
भावार्थभाषाः - जो स्त्री पुरुष बड़े-बड़े विघ्नों और कष्टों को सह सकें, वे ही गृहस्थाश्रम आदि बड़े-बड़े काम चला सकते हैं ॥६॥
टिप्पणी: ६−(अया) अनया (ह) एव (त्यम्) तम् (मायया) प्रज्ञया (वावृधानम्) वर्धमानम् (मनोजुवा) जु गतौ-क्विप्। मनोवद् वेगेन (स्वतवः) तवो-बलम्-निघ०२।९। हे स्वकीयबलयुक्त (पर्वतेन) शैलतुल्यदृढशस्त्रेण (अच्युता) च्युङ् गतौ-क्त। अचेष्टायमानानि (चित्) अपि (वीडिता) वीडयतिः संस्तम्भकर्मा-निरु०।१६। संस्तभितानि। स्थिराणि (स्वोजः) हे महापराक्रमिन् (रुजः) अरुजः। भग्नवानसि (वि) विशेषेण (दृढा) दृढानि वस्तूनि (धृषता) संश्चत्तृपद्वेहत्। उ०२।८। ञिधृषा प्रागल्भ्ये-अति प्रत्ययः। प्रागल्भ्येन (विरप्शिन्) अ०।२९।१३। हे महागुणिन् ॥