वांछित मन्त्र चुनें

स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो। न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्यद्रिक् ॥

मन्त्र उच्चारण
पद पाठ

स: । न: । नियुत्ऽभि: । पुरुऽहूत: । वेध: । विश्वऽवाराभि: । आ । गहि । प्रयज्यो इति । प्रऽयज्यो ॥ न । या: । अदेव: । वरते । न । देव: । आ । आभि: । याहि । तूयम् । आ । मद्र्यद्रिक् ॥३६.११॥

अथर्ववेद » काण्ड:20» सूक्त:36» पर्यायः:0» मन्त्र:11


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (पुरुहूत) हे बहुतों से पुकारे गये ! (वेधः) हे बुद्धिमान् ! (प्रयज्यो) हे अच्छे प्रकार यज्ञ करनेवाले ! (सः) वह तू (नः) हमको (विश्ववाराभिः) सबसे स्वीकार करने योग्य (नियुद्भिः) निश्चित मिलने और बिछुड़ने की रीतों से (आ गहि) प्राप्त हो। (याः) जिन [मिलने बिछुड़ने की रीतों] को (अदेवः) अविद्वान् जन (देवः न) विद्वान् के समान (न) नहीं (आ) अच्छे प्रकार (वरते) मानता है, (आभिः) उन [रीतों] के साथ (मद्र्यद्रिक्) मेरी ओर दृष्टि करता हुआ तू (तूयम्) शीघ्र (आ याहि) आ ॥११॥
भावार्थभाषाः - राजा उत्तम-उत्तम रीतों को स्वीकार करके विद्वानों से स्वीकार करावे, क्योंकि मूर्ख जन उत्तम बातों को तुरन्त ठीक नहीं समझते ॥११॥
टिप्पणी: ११−(सः) स त्वम् (नः) अस्मान् (नियुद्भिः) यु मिश्रणामिश्रणयोः-क्विप्। निश्चितसंयोगवियोगरीतिभिः (पुरुहूत) हे बहुभिराहूत (वेधः) मेधाविन् ! (विश्ववाराभिः) सर्वैः स्वीकरणीयाभिः (आगहि) प्राप्नुहि (प्रयज्यो) यजिमनिशुन्धि०। उ०३।२०। यज देवपूजासंगतिकरणदानेषु-युच्। हे प्रकर्षेण यज्ञकर्तः (न) निषेधे (याः) नियुतः (अदेवः) अविद्वान् (वरते) वृञ् वरणे, भ्वादिः। स्वीकरोति (न) यथा (देवः) विद्वान् (आ) समन्तात् (आभिः) नियुद्भिः (याहि) गच्छ (तूयम्) अघ्न्यादयश्च। उ०४।११२। तवतेर्वृद्धिकर्मणः-निरु०९।२-यक्, छान्दसो दीर्घः। शीघ्रम्-निघ०२।१ (मद्र्यद्रिक्) मद्र्यच्-अथर्व०२०।२३।१+दृशिर् प्रेक्षणे-क्विप्, पृषोदरादिरूपम्। मदभिमुखदृष्टिः सन् ॥