अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं तित्विषा॒णः। विशो॒ अदे॑वीर॒भ्या॒चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्रः॑ ससाहे ॥
पद पाठ
अध । द्रप्स: । अंशुऽमत्या: । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाण: ॥ विश: । अदेवी: । अभि । आऽचरन्ती: । बृहस्पतिना ॥ युजा । इन्द्र: । ससहे ॥१३७.९॥
अथर्ववेद » काण्ड:20» सूक्त:137» पर्यायः:0» मन्त्र:9
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (अध) फिर (तित्विषाणः) भड़कीले (द्रप्सः) घमण्डी ने (अंशुमत्याः) विभागवाली [सीमावाली नदी] के (उपस्थे) समीप में (तन्वम्) अपने शरीर को (अधारयत्) पुष्ट किया। [तव] (युजा) अपने मित्र, (बृहस्पतिना) बृहस्पति [बड़ी विद्याओं के स्वामी] के साथ (इन्द्रः) इन्द्र [बड़े प्रतापी राजा] ने (अभि) सब ओर (आचरन्तीः) घूमती हुई, (अदेवीः) कुव्यवहारवाली (विशः) प्रजाओं को (ससाहे) जीत लिया ॥९॥
भावार्थभाषाः - यदि शत्रु लोग बार-बार एकत्र होकर उपद्रव मचावें, नीतिकुशल राजा मित्रों का सहाय लेकर वैरियों को हरावे ॥९॥
टिप्पणी: ९−(अव) अथ (द्रप्सः) म० ७। अभिमानी (अंशुमत्याः) म० ७। विभागवत्या नद्याः (उपस्थे) समीपे (अधारयत्) अपोषयत् (तन्वम्) स्वशरीरम् (तित्विषाणः) त्विष दीप्तौ-कानच्। दीप्यमानः (विशः) प्रजाः। शत्रुसेनाः (अदेवीः) कुव्यवहारवतीः (अभि) सर्वतः (आचरन्तीः) विचरन्तीः (बृहस्पतिना) बृहतीनां महतीनां विद्यानां स्वामिना (युजा) सहायेन (इन्द्रः) परमैश्वर्यवान् राजा (ससाहे) षह अभिभवे-लिट्। अभिबभूव ॥