वांछित मन्त्र चुनें

इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन्। वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥

मन्त्र उच्चारण
पद पाठ

इन्दु: । इन्द्राय । पवते । इति । देवास: । अब्रुवन् ॥ वाच: । पति: । मखस्यते । विश्वस्य । ईशान: । ओजसा ॥१३७.५॥

अथर्ववेद » काण्ड:20» सूक्त:137» पर्यायः:0» मन्त्र:5


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (इन्दुः) सोम [तत्त्व रस] (इन्द्राय) इन्द्र [बड़े ऐश्वर्यवाले मनुष्य] के लिये (पवते) शुद्ध होता है, (वाचः पतिः) वेदवाणी का स्वामी [परमात्मा] (ओजसा) अपने सामर्थ्य से (विश्वस्य) सबका (ईशानः) राजा होकर (मखस्यते) पुरुषार्थ चाहता है−(इति) ऐसा (देवासः) विद्वानों ने (अब्रुवन्) कहा है ॥॥
भावार्थभाषाः - विद्वानों का निश्चय है कि परमात्मा पुरुषार्थियों को तत्त्वज्ञान देकर ऐश्वर्यवान् करता है ॥॥
टिप्पणी: −(इन्दुः) सोमः। तत्त्वरसः (इन्द्राय) परमैश्वर्यवते पुरुषाय (पवते) शुष्यति (इति) एवम् (देवासः) विद्वांसः (अब्रुवन्) अकथयन् (वाचः) वेदवाण्याः (पतिः) स्वामी परमात्मा (मखस्यते) मख गतौ, लालसायां सुगागमः। गतिं पुरुषार्थमिच्छति (विश्वस्य) सर्वस्य (ईशानः) राजा (ओजसा) सामर्थ्येन ॥