वांछित मन्त्र चुनें

उ॒त श्वेत॒ आशु॑पत्वा उ॒तो पद्या॑भि॒र्यवि॑ष्ठः। उ॒तेमाशु॒ मानं॑ पिपर्ति ॥

मन्त्र उच्चारण
पद पाठ

उत । श्वेत: । आशुपत्वा: । उतो । पद्याभि: । वसिष्ठ: ॥ उत । ईम् । आशु । मानम् । पिपर्ति ॥१३५.८॥

अथर्ववेद » काण्ड:20» सूक्त:135» पर्यायः:0» मन्त्र:8


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (आशुपत्वाः) हे शीघ्रगामी पुरुषो ! (श्वेतः) श्वेत वर्णवाला [सूर्य] (उत) भी (यविष्ठः) अत्यन्त बलवान् होकर (पद्याभिः) चलने योग्य गतियों से (उतो) निश्चय करके (उत) अवश्य (ईम्) प्राप्तियोग्य (मानम्) परिमाण को (आशु) शीघ्र (पिपर्ति) पूरा करता है ॥८॥
भावार्थभाषाः - जैसे सूर्य अपने मार्ग में चलकर संसार का उपकार करता है, वैसे ही मनुष्य वेदमार्ग पर चलकर शीघ्र उपकार करें ॥८॥
टिप्पणी: ८−(उत) अपि (श्वेतः) शुक्लवर्णः सूर्यः (आशुपत्वाः) अशूप्रुषिलटि०। उ० १।११। आशु+पत गतौ−क्वन्। हे शीघ्रगामिनः (उतो) निश्चयेन (पद्याभिः) पाद−यत्। पद्यत्यतदर्थे। पा० ६।३।३। इति पद्भावः। पादाय गमनाय हिताभिर्गतिभिः (यविष्ठः) अथ० १८।४।६१। युवन्−इष्ठन्। अतिशयेन बलवान् सन् (उत) अवश्यम् (ईम्) प्राप्तव्यम् (आशु) शीघ्रम् (मानम्) परिमाणम् (पिपर्ति) पूरयति ॥