वांछित मन्त्र चुनें

को॑श॒बिले॑ रजनि॒ ग्रन्थे॑र्धा॒नमु॒पानहि॑ पा॒दम्। उत्त॑मां॒ जनि॑मां ज॒न्यानुत्त॑मां॒ जनी॒न्वर्त्म॑न्यात् ॥

मन्त्र उच्चारण
पद पाठ

कोशबिले । रजनि । ग्रन्थे: । धानम् । उपानहि । पादम् ॥ उत्तमाम् । जनिमाम् । जन्या । अनुत्तमाम् । जनीन् । वर्त्मन् । यात् ॥१३५.२॥

अथर्ववेद » काण्ड:20» सूक्त:135» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (रजनि) रात्रि में [जैसे] (कोशबिले) कोश [सोना चाँदी रखने] के कुण्ड के भीतर (ग्रन्थेः) गाँठ के (धानम्) रखने को, [अथवा जैसे] (उपानहि) जूते में (पादम्) पैर को, [वैसे ही] (जन्या) मनुष्यों के बीच (उत्तमाम्) उत्तम (जनिमाम्) जन्म लक्ष्मी [शोभा वा ऐश्वर्य], (अनुत्तमाम्) अति उत्तम गति और (जनीन्) उत्पन्न पदार्थों को (वर्त्मनि) मार्ग में (यात्) [मनुष्य] प्राप्त होवे ॥२॥
भावार्थभाषाः - जैसे रात्रि में कोशागार में रखकर सोने चाँदी की, और जूता पहिनकर पैर की रक्षा करते हैं, वैसे ही मनुष्य श्रेष्ठ कुल में उत्पन्न होकर उत्तम प्रवृत्ति करके उन्नति करें ॥२॥
टिप्पणी: २−(कोशबिले) सुवर्णरूप्यस्थितिकुण्डे (रजनि) रजन्याम्। रात्रौ (ग्रन्थेः) बन्धनस्य (धानम्) स्थापनम् (उपानहि) उप+णह बन्धने−क्विप्। नहिवृतिवृषि०। पा० ६।३।११६। पूर्वपदस्य दीर्घः। चर्मपादुकायाम् (पादम्) (उत्तमाम्) श्रेष्ठाम् (जनिमाम्) जनिघसिभ्यामिण्। उ० ४।१३०। जनी प्रादुर्भावे−इण्। जनिवध्योश्च। पा० ७।३।३। वृद्धिनिषेधः। माङ् माने शब्दे च−क्विप्। जनेः उत्पत्तेः जन्मनो मां लक्ष्मीं शोभामैश्वर्यं वा (जन्या) सुपां सुलुक्०। पा० ७।१।३९। जन−ड्या सप्तमीबहुवचने। जनेषु। मनुष्येषु (अनुत्तमाम्) अतिशयेन श्रेष्ठाम् (जनीन्) उत्पन्नान् पदार्थान् (वर्त्मन्) वर्त्मनि। मार्गे (यात्) यायात्। प्राप्नुयात् ॥