बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
बुद्धि बढ़ाने का उपदेश।
पदार्थान्वयभाषाः - (इह) यहाँ (इत्थ) इस प्रकार (प्राक्) पूर्व में, (अपाक्) पश्चिम में, (उदक्) उत्तर में और (अधराक्) दक्षिण में−(अक्ष्लिली) व्यवहार ग्रहण करनेवाली बुद्धि (पुच्छिलीयते) प्रसन्न होती है ॥६॥
भावार्थभाषाः - मनुष्य अपनी बुद्धि को सब कामों में प्रविष्ट करके प्रसन्न रहें ॥६॥
टिप्पणी: ६−(अक्ष्लिली) अक्षू व्याप्तौ−क्विप्। सलिकल्यनि०। उ० १।४। ला आदाने, इलच् स च डित्, ङीप्। अक्षः अक्षस्य व्यवहारस्य ग्राहिका बुद्धिः (पुच्छिलीयते) पुच्छ प्रसादे−इति शब्दकल्पद्रुमः। सलिकल्यनि०। उ० १।४। इति इलच् ङीप्। भृशादिभ्यो भुव्यच्वेर्लोपश्च। हलः। पा० ३।१।१२। पुच्छिली−क्यङ्, भवत्यर्थे बाहुलकात्। प्रसन्ना भवति। अन्यद् गतम्−म० १ ॥