वांछित मन्त्र चुनें

यवा॑नो यति॒ष्वभिः॑ कुभिः ॥

मन्त्र उच्चारण
पद पाठ

यवान: । यतिष्वभि: । कुभि: ॥१३०.७॥

अथर्ववेद » काण्ड:20» सूक्त:130» पर्यायः:0» मन्त्र:7


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के लिये पुरुषार्थ का उपदेश।

पदार्थान्वयभाषाः - (यवानः) युवा [बलवान्] (यतिस्वभिः) यतियों [यत्न करनेवालों] में प्रकाशमान, (कुभिः) ढकलेनेवाला [प्रतापवाला] ॥७॥
भावार्थभाषाः - मनुष्य शरीर और आत्मा से बलवान् होकर भूमि की रक्षा और विद्या की बढ़ती करें ॥७-१०॥
टिप्पणी: ७−(यवानः) सम्यानच् स्तुवः। उ० २।८९। यु मिश्रणामिश्रणयोः-आनच्। युवा। बलवान् (यतिस्वभिः) सर्वधातुभ्य इन्। उ० ४।११८, यती यत्ने-इन्। इगुपधात् कित्। उ० ४।१२०। षुभ षुम्भ भाषणभासनहिंसनेषु-इन् कित्। उकारस्य वः। यतिषु यत्नशीलेषु दीप्यमानः (कुभिः) इगुपधात् कित्। उ० ४।१२०। कुभ कुभि आच्छादने-इन् कित्। आच्छादकः प्रतापवान् ॥