बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्य के लिये पुरुषार्थ का उपदेश।
पदार्थान्वयभाषाः - (कुहाकम्) अद्भुत स्वभाववाले, (पक्वकम्) पक्के [दृढ़ चित्तवाले] से (पृच्छ) पूछ ॥६॥
भावार्थभाषाः - मनुष्य विवेकी, क्रियाकुशल विद्वानों से शिक्षा लेता हुआ विद्याबल से चमत्कारी, नवीन-नवीन आविष्कार करके उद्योगी होवे ॥१-६॥
टिप्पणी: ६−(कुहाकम्) बहुलमन्यत्रापि। उ० २।३७। कुह विस्मापने-क्वुन्, वृद्धिः। यद्वा, पिनाकादयश्च। उ० ४।१। कुह-आकप्रत्ययः। अद्भुतस्वभावम् (पक्वकम्) दृढचित्तम् (पृच्छ) ॥