वांछित मन्त्र चुनें

स इच्छकं॒ सघा॑घते ॥

मन्त्र उच्चारण
पद पाठ

स: । इच्छकम् । सघाघते ॥१२९.१२॥

अथर्ववेद » काण्ड:20» सूक्त:129» पर्यायः:0» मन्त्र:12


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के लिये प्रयत्न का उपदेश।

पदार्थान्वयभाषाः - (सः) वह [मनुष्य] (इच्छकम्) इच्छावाले को (सघाघते) सहाय करता है ॥१२॥
भावार्थभाषाः - स्त्री-पुरुष मिलकर धर्मव्यवहार में एक-दूसरे के सहायक होकर संसार का उपकार करें ॥११-१४॥
टिप्पणी: १२−(सः) मनुष्यः (इच्छकम्) इषु इच्छायाम्-शकप्रत्ययः। इच्छायुक्तम् (सघाघते) षह क्षमायाम् इत्यस्य रूपम्। यद्वा, षघ हिंसायाम् अत्र सहाये। साहयते ॥