वांछित मन्त्र चुनें

यो जा॒म्या अप्र॑थय॒स्तद्यत्सखा॑यं॒ दुधू॑र्षति। ज्येष्ठो॒ यद॑प्रचेता॒स्तदा॑हु॒रध॑रा॒गिति॑ ॥

मन्त्र उच्चारण
पद पाठ

य: । जाम्या । अप्रथय: । तत् । यत् । सखायम् । दुधूर्षति ॥ ज्येष्ठ: । यत् । अप्रचेता: । तत् । आहु: । अधराक् । इति ॥१२८.२॥

अथर्ववेद » काण्ड:20» सूक्त:128» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (यः) जो मनुष्य, (जाम्याः) कुल स्त्री को (अप्रथयः) गिराता है, (तत्) वह पुरुष, और (यत्) जो (सखायम्) मित्र को (दुधूर्षति) मारना चाहता है, और (यत्) जो (ज्येष्ठः) अति वृद्ध होकर (अप्रचेताः) अज्ञानी है, (तत्) वह (अधराक्) अधोगामी है−(इति) ऐसा (आहुः) वे लोग कहते हैं ॥२॥
भावार्थभाषाः - जो मनुष्य सती स्त्री को पाप में लगावे, मित्रघाती हो और वयोवृद्ध होकर भी अज्ञानी हो, वह विद्वानों में नीच गति पाता है ॥२॥
टिप्पणी: २−(यः) पुरुषः (जाम्याः) अथ० २।७।२। द्वितीयार्थे षष्ठी। जामिम्। कुलस्त्रियम् (अप्रथयः) पृथ प्रक्षेपे। प्रक्षिपति। अधोगमयति (तत्) सः (यत्) यः (सखायम्) (दुधूर्षति) धुर्वी हिंसायाम्-सन्। हन्तुमिच्छति (ज्येष्ठः) अतिवृद्धः सन् (यत्) यः (अप्रचेताः) अपण्डितः (तत्) सः (आहुः) कथयन्ति ते विद्वांसः (अधराक्) अधोगामी भवति (इति) वाक्यसमाप्तौ ॥