वांछित मन्त्र चुनें

उष्ट्रा॒ यस्य॑ प्रवा॒हणो॑ व॒धूम॑न्तो द्वि॒र्दश॑। व॒र्ष्मा रथ॑स्य॒ नि जि॑हीडते दि॒व ई॒षमा॑णा उप॒स्पृशः॑ ॥

मन्त्र उच्चारण
पद पाठ

उष्ट्रा: । यस्य । प्रवाहण: । वधूमन्त: । द्विर्दश ॥ वर्ष्मा । रथस्य । नि । जिहीडते । दिव: । ईषमाणा: । उपस्पृश: ॥१२७.२॥

अथर्ववेद » काण्ड:20» सूक्त:127» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (यस्य) जिस [राजा] के (रथस्य) रथ के (प्रवाहणः) ले चलनेवाले, (ईषमाणाः) शीघ्रगामी, (उपस्पृशः) जुते हुए, (वधूमन्तः) ऊँटनियों सहित, (द्विर्दश) दो बार दस (उष्ट्राः) ऊँट (दिवः) उन्मत्त मनुष्य के (वर्ष्मा=वर्ष्माणम्) ऊँचे पद का (नि जिहीडते) अपमान करते रहते हैं ॥२॥
भावार्थभाषाः - राजा बीसहों ऊँट-ऊँटनी आदि को रथ आदि में जोतकर अनेक उद्यम करे-करावे और उद्योगी लोगों को बहुत से उचित पारितोषिक देवे ॥२, ३॥
टिप्पणी: २−(उष्ट्राः) उषिकुशिभ्यां कित्। उ० ४।१६२। उष दाहे वधे च-ष्ट्रन् कित्। पशुभेदाः (यस्य) राज्ञः (प्रवाहणः) वह प्रापणे-णिच् कनिन् वाहकाः (वधूमन्तः) उष्ट्रीसहिताः (द्विर्दश) द्विवारं दश। विंशतिम् (वर्ष्मा) अ० ३।४।२। वृष प्रजननैश्ययोः-मनिन्। सुपां सुलुक्०। पा० ७।१।३९। द्वितीयास्थाने सुः। वर्ष्माणम्। उच्चपदम् (रथस्य) यानस्य (नि) नितराम् (जिहीडते) अ० ४।३२।। हेडृ अनादरे क्रोधे च तिरस्कुर्वन्ति (दिवः) दिवु मदे-क्विप्। उन्मत्तस्य (ईषमाणाः) ईष गतौ-शानच्। शीघ्रगामिनः (उपस्पृशः) उपस्पृष्टाः। योजिताः ॥