वांछित मन्त्र चुनें

ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः। व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥

मन्त्र उच्चारण
पद पाठ

ता: । अस्य । नमसा । सह । सपर्यन्ति । प्रऽचेतस: ॥ व्रतानि । अस्य । सश्चिरे । पुरूणि । पूर्वऽचित्तये । वस्वी: । अनु । स्वऽराज्यम् ॥१०९.३॥

अथर्ववेद » काण्ड:20» सूक्त:109» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सभापति और सभासदों के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - (प्रचेतसः) उत्तम ज्ञानवाली (ताः) वे [प्रजाएँ] (तमसा) आदर के साथ (अस्य) उस [सभापति] के (सहः) बल का (सपर्यन्ति) सेवन करती हैं। (वस्वीः) बसनेवाली [प्रजाएँ] (स्वराज्यम् अनु) स्वराज्य [अपने राज्य] के पीछे (पूर्वचित्तये) पूर्वजों का ज्ञान पाने के लिये (अस्य) इस [सभापति] के (पुरूणि) बहुत से (व्रतानि) नियमों को (सश्चिरे) प्राप्त होती हैं ॥३॥
भावार्थभाषाः - विद्वान् लोग स्वराज्य के साथ-साथ राजधर्म को मानकर प्रजा को शान्त रक्खें ॥३॥
टिप्पणी: ३−(ताः) प्रजाः (अस्य) सभापतेः (नमसा) सत्कारेण (सहः) बलम् (सपर्यन्ति) सेवन्ते (प्रचेतसः) प्रकृष्टज्ञानवत्यः (व्रतानि) नियमान् (अस्य) (सश्चिरे) सश्च गतौ। गच्छन्ति। प्राप्नुवन्ति (पुरूणि) बहूनि (पूर्वचित्तये) चिती संज्ञाने-क्तिन्। पूर्वेषां ज्ञानप्राप्तये। अन्यत् पूर्ववत् ॥