बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर के गुणों का उपदेश।
पदार्थान्वयभाषाः - [हे मनुष्यो !] (वः) तुम्हारी (ऊती) रक्षा के लिये (अजरम्) जरारहित [सदा बलवान्] (प्रहेतारम्) सबके चलानेवाले, (अप्रहितम्) किसी से न चलाये गये, (आशुम्) फुरतीले, (जेतारम्) जय करनेवाले, (हेतारम्) बढ़ानेवाले, (रथीतमम्) रमणीय पदार्थों के सबसे बड़े स्वामी, (अतूर्तम्) न सताये गये, (तुग्र्यावृधम्) बस्ती के हितकारी के बढ़ानेवाले [परमेश्वर] को (इतः) वे दोनों [आकाश और भूमि-म० २] प्राप्त होते हैं ॥३॥
भावार्थभाषाः - जिस परमात्मा ने पृथिवी और आकाश के पदार्थ मनुष्य के हित के लिये रचे हैं, उस जगदीश्वर की सदा भक्ति करके बलवान् होकर वृद्धि करें ॥३॥
टिप्पणी: मन्त्र ३ सामवेद में भी है-पू० ३।१०।१ ॥ ३−(इतः) गच्छतः प्राप्नुतः। ते क्षोणी-म० २ (ऊती) ऊत्यै रक्षायै (वः) युष्माकम् (अजरम्) जरारहितम् (प्रहेतारम्) हि गतौ-तृन्। प्रकर्षेण गमयितारम् (अप्रहितम्) केनाप्यचालितम् (आशुम्) वेगवन्तम् (जेतारम्) जयकर्तारम् (हेतारम्) हि वृद्धौ-तृन्। वर्धयितारम् (रथीतमम्) रमणीयपदार्थानां स्वामितमम् (अतूर्तम्) तुरी हिंसने-क्त। अहिंसितम् (तुग्र्यावृधम्) स्फायितञ्चिवञ्चि०। उ० २।१३। तुज तुजि हिंसाबलाधाननिकेतनेषु रक्, तुग्र-यत्। निवासाय हितस्य वर्धकम् ॥