वांछित मन्त्र चुनें

आश॑रीकं॒ विश॑रीकं ब॒लासं॑ पृष्ट्याम॒यम्। त॒क्मानं॑ वि॒श्वशा॑रदमर॒सान् ज॑ङ्गि॒डस्क॑रत् ॥

मन्त्र उच्चारण
पद पाठ

आऽशरीकम्। विऽशरीकम्। बलासम्। पृष्टिऽआमयम्। तक्मानम्। विश्वऽशारदम्। अरसान्। जङ्गिडः। करत् ॥३४.१०॥

अथर्ववेद » काण्ड:19» सूक्त:34» पर्यायः:0» मन्त्र:10


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सबकी रक्षा का उपदेश।

पदार्थान्वयभाषाः - (आशरीकम्) आशरीक [शरीर कुचल डालनेवाले रोग] को (विशरीकम्) विशरीक [शरीर तोड़ डालनेवाले रोग] को, (बलासम्) बलास [बल के गिरानेवाले सन्निपात कफ आदि रोग] को, (पृष्ट्यामयम्) पसली [वा छाती] की पीड़ा को, (विश्वशारदम्) सब शरीर में चकत्ते करनेवाले (तक्मानम्) जीवन के कष्ट देनेवाले ज्वर को [इन सब रोगों को] (जङ्गिडः) जङ्गिड [संचार करनेवाला औषध] (अरसान्) नीरस [निष्प्रभाव] (करत्) करे ॥१०॥
भावार्थभाषाः - जङ्गिड औषध के सेवन से शरीर के अनेक रोग निष्प्रभाव हो जाते हैं ॥१०॥
टिप्पणी: १०−(आशरीकम्) कषिदूषिभ्यामीकन्। उ०४।१६। आङ्+शॄ हिंसायाम्-ईकन्। सम्यक् शरीरस्य मर्दनशीलम् (विशरीकम्) विशेषेण शरीरस्य खण्डयितारम् (बलासम्) अ०४।९।८। बल+असु क्षेपणे-अण्। बलस्य क्षेप्तारम्। सन्निपातश्लेष्मविकारम् (पृष्ट्यामयम्) अ०२।७।५। पृषु सेचने क्तिच्। पृष्टेः पर्श्वस्थ्नो वक्षःस्थलस्य वा आमयं रोगम् (तक्मानम्) अ०१।२५।१। तकि कृच्छ्रजीवने-मनिन्। कृच्छ्रजीवनकारिणं ज्वरम् (विश्वशारदम्) अ०९।८।६। शार दौर्बल्ये-अच्, यद्वा शॄ हिंसायाम्-घञ्+ददातेः-क प्रत्ययः। सर्वस्मिन् शरीरे कर्बुरवर्णं ददातीति तम् (अरसान्) निष्प्रभावान् (जङ्गिडः) म०१। औषधविशेषः (करत्) कुर्यात् ॥