वांछित मन्त्र चुनें
देवता: दर्भः ऋषि: भृगुः छन्द: जगती स्वर: दर्भ सूक्त

स॑पत्न॒हा श॒तका॑ण्डः॒ सह॑स्वा॒नोष॑धीनां प्रथ॒मः सं ब॑भूव। स नो॒ऽयं द॒र्भः परि॑ पातु वि॒श्वत॒स्तेन॑ साक्षीय॒ पृत॑नाः पृतन्य॒तः ॥

मन्त्र उच्चारण
पद पाठ

सपत्नऽहा। शतऽकाण्डः। सहस्वान्। ओषधीनाम्। प्रथमः। सम्। बभूव। सः। नः। अयम्। दर्भः। परि। पातु। विश्वतः। तेन। साक्षीय। पृतनाः। पृतन्यतः ॥३२.१०॥

अथर्ववेद » काण्ड:19» सूक्त:32» पर्यायः:0» मन्त्र:10


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शत्रुओं के हराने का उपदेश।

पदार्थान्वयभाषाः - (सपत्नहा) विरोधियों का नाश करनेवाला (शतकाण्डः) सैकड़ों सहारे देनेवाला (सहस्वान्) महाबली [परमेश्वर] (ओषधीनाम्) ओषधियों [अन्न आदि] का (प्रथमः) पहिला (सम् बभूव) समर्थ हुआ है। (सः अयम्) वही (दर्भः) दर्भ [शत्रुविदारक परमेश्वर] (नः) हमें (विश्वतः) सब ओर से (परि पातु) पालता रहे, (तेन) उसी [परमेश्वर] के साथ (पृतनाः) सेनाओं को और (पृतन्यतः) सेना चढ़ा लानेवालों को (साक्षीय) मैं हरा दूँ –॥१०॥
भावार्थभाषाः - जिस परमात्मा ने सब विघ्नों को हटाकर अनन्त उपकार किये हैं, हे मनुष्यो ! उसीकी उपासना करके शत्रुओं का नाश करो ॥१०॥
टिप्पणी: १०−(सपत्नहा) विरोधिनां हन्ता (शतकाण्डः) म०१। बहुरक्षणोपेतः (सहस्वान्) बलवान् (ओषधीनाम्) अन्नादीनाम् (प्रथमः) प्रथमभाषी (सं बभूव) समर्थो बभूव (सः) तथाभूतः (नः) अस्मान् (अयम्) प्रसिद्धः (परि) परितः (पातु) रक्षतु (विश्वतः) सर्वतः (ते) परमेश्वरेण सह (साक्षीय) षह अभिभवे आशीर्लिङ्। अभिभूयासम्। अभिभवानि (पृतनाः) सेनाः (पृतन्यतः) पृतना-क्यच्-शतृ। पृतनां सेनामिच्छतः शत्रून् ॥