परा॑ यात पितरःसो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पू॒र्याणैः॑। अधा॑ मासि॒ पुन॒रा या॑त नोगृ॒हान्ह॒विरत्तुं॑ सुप्र॒जसः॑ सु॒वीराः॑ ॥
पद पाठ
परा । यात । पितर: । सोम्यास: । गम्भीरै: । पथिऽभि: । पू:ऽयानै: । अध । मासि । पुन: । आ । यात । न: । गृहान् । हवि: । अत्तुम् । सुऽप्रजस: । सुऽवीरा: ॥४.६३॥
अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:63
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
पितरों के सत्कार का उपदेश।
पदार्थान्वयभाषाः - (पितरः) हे पितरो ! [पिता आदि मान्यो] (सोम्यासः) प्रियदर्शन तुम (गम्भीरैः) गम्भीर [शान्त], (पूर्याणैः) नगरों को जानेवाले (पथिभिः) मार्गों से (परा) प्रधानता के साथ (यात)चलो। (अध) और (पुनः) अवश्य (मासि) महीने-महीने (सुप्रजसः) उत्तम प्रजाओंवाले और (सुवीराः) उत्तम वीरोंवाले तुम (नः) हमारे (गृहान्) घरों में (हविः) भोजन (अत्तुम्) खाने के लिये (आ यात) आओ ॥६३॥
भावार्थभाषाः - गृहस्थ लोग विद्वान्पितर महात्माओं के दर्शन से सदा लाभ उठावें और दर्शेष्टि और पूर्णमासेष्टि आदिनियत समय पर तो अवश्य उन के सत्सङ्ग से आनन्द पावें ॥६३॥इस मन्त्र के प्रथम पादको मिलाओ-अ० १८।३।१४ ॥
टिप्पणी: ६३−(परा) प्राधान्येन। अन्यत् पूर्ववत्-म० ६२ (पूर्याणैः)अ० १८।१।५४। पुरो नगरान् गच्छद्भिः (अध) अथ (मासि) प्रतिमासं दर्शेष्टौपूर्णमासेष्टौ च (पुनः) अवश्यम् (आयात) आगच्छत (नः) अस्माकम् (गृहान्) निवासान् (हविः) ग्राह्यं भोजनम् (अत्तुम्) भक्षयितुम् (सुप्रजसः) उत्तमप्रजावन्तः ॥