वांछित मन्त्र चुनें

एदं ब॒र्हिर॑सदो॒मेध्यो॑ऽभूः॒ प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्। य॑थाप॒रु त॒न्वं संभ॑रस्व गात्राणि ते॒ ब्रह्म॑णा कल्पयामि ॥

मन्त्र उच्चारण
पद पाठ

आ । इदम् । बर्हि: । असद: । मेध्य: । अभू: । प्रति । त्वा । जानन्तु । पितर: । पराऽइतम् । यथाऽपरु । तन्वम् । सम् । भरस्व । गात्राणि । ते । ब्रह्मणा । कल्पयामि ॥४.५२॥

अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:52


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पितरों और सन्तान के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्य !] (इदम्)इस (बर्हिः) उत्तम आसन पर (आ असदः) तू बैठा है और (मेध्यः) पवित्र (अभूः) हुआहै, (पितरः) पितर लोग (त्वा) तुझे (परेतम्) प्रधानता को पहुँचा हुआ (प्रति)प्रत्यक्ष (जानन्तु) जानें। (यथापरु) गाँठ-गाँठ में (तन्वम्) उपकार शक्ति को (सम् भरस्व) भर दे, (ते) तेरे (गात्राणि) गातों को (ब्रह्मणा) वेदद्वारा (कल्पयामि) समर्थ करता हूँ ॥५२॥
भावार्थभाषाः - जब मनुष्य विद्या आदिउत्तम गुणों से शुद्ध पवित्र हो जावे, विद्वान् उसकी प्रतिष्ठा करें और वहवेदज्ञान से समर्थ होकर अपना सब सामर्थ्य परोपकार में लगावे ॥५२॥
टिप्पणी: ५२−(इदम्)दृश्यमानम् (बर्हिः) उच्चासनम् (आ असदः) आरूढवानसि (मेध्यः) पवित्रः (अभूः) (प्रति) प्रत्यक्षम् (त्वा) त्वाम् (जानन्तु) विदन्तु (पितरः) (परेतम्) पराप्राधान्यमितं प्राप्तम् (यथापरु) परौ परौ ग्रन्थौ ग्रन्थौ (तन्वम्) तनूम्।उपकारशक्तिम् (सम्) सम्यक् (भरस्व) धारय (गात्राणि) अङ्गानि (ते) तव (ब्रह्मणा)वेदज्ञानेन (कल्पयामि) समर्थयामि ॥