वांछित मन्त्र चुनें

एयम॑ग॒न्दक्षि॑णाभद्र॒तो नो॑ अ॒नेन॑ द॒त्ता सु॒दुघा॑ वयो॒धाः। यौव॑ने जी॒वानु॑पपृञ्च॒ती ज॒रापि॒तृभ्य॑ उपसं॒परा॑णयादि॒मान् ॥

मन्त्र उच्चारण
पद पाठ

आ । इयम् । अगन् । दक्षिणा । भद्रत: । न: । अनेन । दत्ता । सुऽदुघा । वय:ऽधा: । यौवने । जीवान् । उपऽपृञ्चती । जरा । पितृऽभ्य: । उपऽसंपरानयात् । इमान् ॥४.५०॥

अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:50


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पितरों और सन्तान के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अनेन) इस [सुकर्म]करके (दत्ता) दी हुई, (सुदुघा) बड़ी दुधैल [गौ के समान] (वयोधाः) बल देनेवाली (इयम्) यह (दक्षिणा) दक्षिणा [प्रतिष्ठा] (भद्रतः) उत्तमता से (नः) हम को (आअगन्) प्राप्त हुई है। (यौवने) यौवन [बल की पूरी अवस्था] में (इमान्) इन (जीवान्) जीवते हुए पुरुषों को (उपपृञ्चती) मिलती हुई (जरा) बड़ाई (पितृभ्यः)पितरों के पास को (उपसंपराणयात्) प्रधानता से ठीक-ठीक ले चले ॥५०॥
भावार्थभाषाः - जैसे दुधैल गौ सेवाकरने से दूध-घी आदि पदार्थ देकर मनुष्यों को बलवान् करती है, वैसे ही मनुष्यसुकर्म के अनुष्ठान से दृढ़ गौरव पाकर बड़े लोगों में नाम पावें ॥५०॥
टिप्पणी: ५०−(इयम्) (आ अगन्) आगमत् (दक्षिणा) प्रतिष्ठा। गौरवम् (भद्रतः) कल्याणात् (नः) अस्मान् (अनेन) सुकर्मणा (दत्ता) (सुदुघा) बहुदोग्ध्री गौर्यथा (वयोधाः) बलदायिका (यौवने) पूर्णबलवत्त्वे (जीवान्) जीवनवतः पुरुषार्थिनः पुरुषान् (उपपृञ्चती)संयोजयन्ती (जरा) जरा स्तुतिर्जरतेः स्तुतिकर्मणः-निरु० १०।८। प्रशंसा (पितृभ्यः) तादर्थ्ये चतुर्थी। पालकेभ्यः (उपसंपराणयात्) उप+सम्+परा+नयात्।प्राधान्येन सम्यग् नयतु प्रापयतु (इमाम्) प्रसिद्धान् ॥