वांछित मन्त्र चुनें

अ॑पू॒पवा॑न्घृ॒तवां॑श्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ येदे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥

मन्त्र उच्चारण
पद पाठ

अपूपऽवान् । घृतऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥४.१९॥

अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:19


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

यजमान के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अपूपवान्) अपूपों [शुद्ध पके हुए भोजनों मालपूए पूड़ी आदि]वाला, (घृतवान्) घृतवाला (चरुः)चरु... [मन्त्र १६] ॥१९॥
भावार्थभाषाः - मन्त्र १६ के समान है॥१९॥
टिप्पणी: १९−(घृतवान्) आज्येन युक्तः। अन्यत् पूर्ववत्-म० १६ ॥