वांछित मन्त्र चुनें

त्वम॑ग्न ईडि॒तोजा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा। प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ तेअ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥

मन्त्र उच्चारण
पद पाठ

त्वम् । अग्ने । ईडित: । जातऽवेद: । अवाट् । हव्यानि । सुरभीणि । कृत्वा। प्र । अदा: । पितृऽभ्य:। स्वधया । ते । अक्षन् । अद्धि । त्वम् । देव । प्रऽयता । हवींषि ॥३.४२॥

अथर्ववेद » काण्ड:18» सूक्त:3» पर्यायः:0» मन्त्र:42


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पितरों और सन्तानों के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (जातवेदः) हे बड़े धनी (अग्ने) विद्वान् ! (ईडितः) प्रशंसित (त्वम्) तूने (हव्यानि) ग्रहण करने योग्यपदार्थों को (सुरभीणि) ऐश्वर्ययुक्त (कृत्वा) करके (अवाट्) पहुँचाया है। (पितृभ्यः) पितरों [पिता आदि रक्षक महात्माओं] को (स्वधया) अपनी धारणशक्ति से (प्रयता) शुद्ध [वा प्रयत्न से सिद्ध किये] (हवींषि) ग्रहण करने योग्य भोजन (प्र) अच्छे प्रकार (अदाः) तूने दिये हैं, (ते) उन्होंने (अक्षन्) खाये हैं, (देव) हे विद्वान् ! (त्वम्) तू [भी] (अद्धि) खा ॥४२॥
भावार्थभाषाः - पुत्रादि सन्तान उत्तम-उत्तम पदार्थों से पितरों की सेवा करें और प्रयत्न से शुद्ध बनाये हुए भोजनउन्हें खिलावें और आप खावें, जिस से सब स्वस्थ रहकर आनन्द भोगें ॥४२॥यह मन्त्रकुछ भेद से ऋग्वेद में है−१०।१५।१२ और यजुर्वेद में−१९।६६ तथा उत्तरार्द्ध आगेहै-अ० १८।४।६५ ॥
टिप्पणी: ४२−(त्वम्) (अग्ने) हे विद्वन् (ईडितः) प्रशंसितः (जातवेदः)जातानि प्रसिद्धानि वेदांसि धनानि यस्य तत्सम्बुद्धौ (अवाट्) वहतेर्लुङ्, इडागमाभावे सिचो लोपे रूपसिद्धिः। अवाक्षीः। प्रापितवानसि (हव्यानि)ग्राह्यवस्तूनि (सुरभीणि) म० १७। ऐश्वर्ययुक्तानि (कृत्वा) विधाय (प्र)प्रकर्षेण (अदाः) ददातेर्लङ्। दत्तवानसि (पितृभ्यः) (स्वधया) स्वधारणशक्त्या (ते) पितरः (अक्षन्) घस्लृ अदने-लुङ्। भक्षितवन्तः (अद्धि) अद भक्षणे-लोट्।भक्षय (त्वम्) (देव) हे विद्वन् (प्रयता) यमु उपरमे-क्त, यद्वा यतीप्रयत्ने-अप्। शुद्धानि। प्रयत्नसाधितानि (हवींषि) ग्राह्यभोजनानि ॥