वांछित मन्त्र चुनें
देवता: जगती ऋषि: अग्नि छन्द: अथर्वा स्वर: पितृमेध सूक्त

मैन॑मग्ने॒ विद॑हो॒ माभि॑ शूशुचो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम्। शृ॒तं य॒दा कर॑सिजातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तॄँरुप॑ ॥

मन्त्र उच्चारण
पद पाठ

मा । एनम् । अग्ने । वि । दह: । मा । अभि । शूशुच:। मा । अस्य । त्वचम् । चिक्षिप: । मा । शरीरम् । शृतम् । यदा । करसि । जातऽवेद: । अथ । ईम् । एनम् । प्र । हिनुतात् । पितॄन् । उप ॥१.४॥

अथर्ववेद » काण्ड:18» सूक्त:2» पर्यायः:0» मन्त्र:4


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आचार्य और ब्रह्मचारी के कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (अग्ने) हे विद्वान् ! [आचार्य] (एनम्) इस [ब्रह्मचारी] को (वि) विपरीत भाव से (मा दहः) मत जला [मतकष्ट दे] और (मा अभि शूशुचः) मत शोक में डाल, (मा) न (अस्य) इसकी (त्वचम्) त्वचाको और (मा) न (शरीरम्) शरीर को (चिक्षिपः) गिरने दे। (जातवेदः) हे प्रसिद्धज्ञानवाले [आचार्य !] (यदा) जब [इसे] (शृतम्) परिपक्व [बड़ा ज्ञानी] (करसि) तूकर लेवे, (अथ) तब (ईम्) ही (एनम्) इस [शिष्य] को (पितॄन् उप) पितरों [रक्षकविद्वानों] के पास (प्र) अच्छे प्रकार (हिनुतात्) तू भेज ॥४॥
भावार्थभाषाः - आचार्य शिष्यों कोविपरीत भाव से मानसिक वा शारीरिक कष्ट कदापि न देवे, किन्तु कोमल भाव से उन्हेंपक्का ज्ञानी बनावे, जिससे वे विद्वान् लोगों में प्रतिष्ठा पावें ॥४॥मन्त्र ४, ५ कुछ भेद से ऋग्वेद में हैं−१०।१६।१, २ ॥
टिप्पणी: ४−(एनम्) ब्रह्मचारिणम् (अग्ने) हेविद्वन् आचार्य (वि) विपरीतभावेन (मा दहः) दहनं मा कुरु। कष्टं मा देहि (अभि) (मा शूशुचः) शुच शोके-णिचि लुङ्। शोकयुक्तं मा कुरु (अस्य) ब्रह्मचारिणः (त्वचम्) (मा चिक्षिपः) क्षिप प्रेरणे-णिचि लुङ्। मा विकिर (मा) निषेधे (शरीरम्) (शृतम्) श्रा पाके-क्त। शृतं पाके। पा० ६।१।२७। इति शृभावः। परिपक्वम्।दृढज्ञानयुक्तम् (यदा) (करसि) लेटि रूपम्। त्वं कुर्याः (जातवेदः) हेप्रसिद्धप्रज्ञ (अथ) अनन्तरम् (ईम्) एव (एनम्) ब्रह्मचारिणम् (प्र) प्रकर्षेण (हिनुतात्) त्वंहिनु। प्रेरय (पितॄन्) पालकान् पुरुषान् (उप) प्रति ॥