वांछित मन्त्र चुनें

य॒मः परोऽव॑रो॒विव॑स्वा॒न्ततः॒ परं॒ नाति॑ पश्यामि॒ किं च॒न। य॒मे अ॑ध्व॒रो अधि॑ मे॒निवि॑ष्टो॒ भुवो॒ विव॑स्वान॒न्वात॑तान ॥

मन्त्र उच्चारण
पद पाठ

यम: । पर: । अवर: । विवस्वान् । तत: । परम् । न । अति । पश्यामि । किम् । चन । यमे । अध्वर: । अधि । मे । न‍िऽविष्ट: । भुव: । विवस्वान् । अनुऽआततान ॥२.३२॥

अथर्ववेद » काण्ड:18» सूक्त:2» पर्यायः:0» मन्त्र:32


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ईश्वर के गुणों का उपदेश।

पदार्थान्वयभाषाः - (विवस्वान्) प्रकाशमय (यमः) न्यायकारी परमात्मा (परः) दूर और (अवरः) समीप है, (ततः) उससे (परम्) बड़ा (किं चन) किसी वस्तु को भी (अति) उल्लङ्घन करके (न पश्यामि) नहीं देखता हूँ। (यमे) न्यायकारी परमात्मा में (अध्वरः) हिंसारहित व्यवहार (मे) मेरे लिये (अधि)सर्वथा (निविष्टः) स्थापित है, (विवस्वान्) प्रकाशमय परमात्मा ने (भुवः) सत्ताओंको (अन्वाततान) निरन्तर सब ओर फैलाया है ॥३२॥
भावार्थभाषाः - हे मनुष्यो ! परमात्मासर्वज्ञ, सर्वव्यापक और सर्वनियन्ता है, उससे बड़ा संसार में कुछ भी नहीं है, उसीने सब लोकों को रचा है, तुम उसी की उपासना से अपनी उन्नति करो ॥३२॥मन्त्र ३२और ३३ महर्षिदयानन्दकृत संस्कारविधि अन्त्येष्टिप्रकरण में उद्धृत हैं॥
टिप्पणी: ३२−(यमः) न्यायकारी परमात्मा (परः) दूरस्थः (अवरः) समीपस्थः (विवस्वान्)प्रकाशमयः (ततः) तस्मात् परमेश्वरात् (परम्) उत्कृष्टम् (न) निषेधे (अति)अतीत्य। उल्लङ्घ्य (पश्यामि) अवलोकयामि (यमे) न्यायकारिणि परमेश्वरे (अध्वरः)हिंसारहितो व्यवहारः (अधि) सर्वथा (मे) मह्यम् (निविष्टः) स्थापितः (भुवः) भूसत्तायाम्-क्विप्। सर्वाः सत्ताः। लोकान् (विवस्वान्) प्रकाशमयः परमेश्वरः (अन्वाततान) निरन्तरं समन्ताद् विस्तारितवान् ॥