वांछित मन्त्र चुनें

य॑मायघृ॒तव॒त्पयो॒ राज्ञे॑ ह॒विर्जु॑होतन। स नो॑ जी॒वेष्वा य॑मेद्दी॒र्घमायुः॒ प्रजी॒वसे॑ ॥

मन्त्र उच्चारण
पद पाठ

यमाय । घृतऽवत् । पय: । राज्ञे । हवि: । जुहोतन । स: । न: । जीवेषु । आ । यमेत् । दीर्घम् । आयु: । प्र । जीवसे ॥२.३॥

अथर्ववेद » काण्ड:18» सूक्त:2» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ईश्वर की भक्ति का उपदेश।

पदार्थान्वयभाषाः - (यमाय राज्ञे) यम राजा [न्यायकारी शासक परमेश्वर] के लिये (घृतवत्) प्रकाशयुक्त (पयः) विज्ञान और (हविः) भक्तिदान का (जुहोतन) तुम दान करो। (सः) वह [परमात्मा] (नः) हमें (जीवेषु) जीवों के बीच (दीर्घम्) दीर्घ (आयुः) आयु (प्र) उत्तम (जीवसे) जीवन केलिये (आ यमेत्) देवे ॥३॥
भावार्थभाषाः - जो मनुष्यविज्ञानपूर्वक परमात्मा की आज्ञा मानकर ब्रह्मचर्य आदि से आप चलते और दूसरों कोचलाते हैं, वे अपना जीवन बढ़ाकर शुभ कर्म से यश पाते हैं ॥३॥
टिप्पणी: ३−(यमाय)न्यायकारिणे परमात्मने (घृतवत्) प्रकाशयुक्तम् (पयः) पय गतौ-असुन्। विज्ञानम् (राज्ञे) सर्वशासकाय (हविः) भक्तिदानम् (जुहोतन) जुहुत। समर्पयत (सः) परमात्मा (नः) अस्मभ्यम् (जीवेषु) जीवत्सु प्राणिषु (आ यमेत्) प्रयच्छेत्। दद्यात् (दीर्घम्) (आयुः) जीवनम् (प्र) प्रकृष्टाय (जीवसे) जीवनाय ॥