वांछित मन्त्र चुनें

यत्ते॒अङ्ग॒मति॑हितं परा॒चैर॑पा॒नः प्रा॒णो य उ॑ वा ते॒ परे॑तः। तत्ते॑ सं॒गत्य॑पि॒तरः॒ सनी॑डा घा॒साद्घा॒सं पुन॒रा वे॑शयन्तु ॥

मन्त्र उच्चारण
पद पाठ

यत् । ते । अङ्गम् । अतिऽहितम् । पराचै: । अपान: । प्राण: । य: । ऊं इति । वा । ते । पराऽइत: । तत् । ते । सम्ऽगत्य । पितर: । सऽनीडा: । घासात् । घासम् । पुन: । आ । वेशयन्तु ॥२.२६॥

अथर्ववेद » काण्ड:18» सूक्त:2» पर्यायः:0» मन्त्र:26


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्यों का पितरों के साथ कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्य !] (यत्)जो (ते) तेरा (अङ्गम्) [शारीरिक वा आत्मिक] अङ्ग (पराचैः) उलटा होकर (अतिहितम्)हट गया है, (उ) और (ते) तेरा (यः) (अपानः) अपान [प्रश्वास] (वा) अथवा (प्राणः)प्राण [श्वास] (परेतः) विचल गया है। (सनीडाः) समान घरवाले (पितरः) पितर लोग [रक्षक महात्मा] (संगत्य) मिलकर (ते) तेरी (तत्) उस [हानि] को (पुनः) फिर (आवेशयन्तु) भर देवें, [जैसे] (घासात्) घास से (घासम्) घास को [बाँध देते हैं]॥२६॥
भावार्थभाषाः - मनुष्य अपने शारीरिकऔर आत्मिक दोषों को समझ कर विद्वानों की संमति से उनकी निवृत्ति करें॥२६॥
टिप्पणी: २६−(यत्) (ते) तव (अङ्गम्) अवयवः (पराचैः) पराङ्मुखम्। प्रतिकूलम् (अतिहितम्) अतीत्य धृतम् (अपानः) प्रश्वासः (प्राणः) श्वासः (यः) (उ) चार्थे (वा) अथवा (ते) तव (परेतः) दूरे गतः (तत्) तत्सर्वम् (ते) तव (संगत्य) एकीभूय (पितरः) रक्षका महात्मानः (सनीडाः) समानगृहाः (घासात्) तृणात् (घासम्) तृणं यथा (पुनः) (आ वेशयन्तु) प्रवेशयन्तु ॥