वांछित मन्त्र चुनें

ह्वया॑मि ते॒मन॑सा॒ मन॑ इ॒हेमान्गृ॒हाँ उप॑ जुजुषा॒ण एहि॑। सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेन॑स्यो॒नास्त्वा॒ वाता॒ उप॑ वान्तु श॒ग्माः ॥

मन्त्र उच्चारण
पद पाठ

ह्वयामि । ते । मनसा । मन: । इह । इमान् । गृहान् । उप । जुजुषाण: । आ । इहि । सम् । गच्छस्व । पितृऽभि: । सम् । यमेन । स्योना: । त्वा । वाता: । उप । वान्तु । शग्मा: ॥२.२१॥

अथर्ववेद » काण्ड:18» सूक्त:2» पर्यायः:0» मन्त्र:21


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्यों का पितरों के साथ कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे विद्वान् !] (ते)तेरे (मनः) मन को (मनसा) [अपने] मन के साथ (इह) यहाँ (ह्वयामि) मैं बुलाता हूँ, (इमान्) इन (गृहान्) घरों [घरवालों] को (उप) आदर से (जुजुषाणः) प्रसन्न करता हुआतू (आ इहि) आ। (पितृभिः) पितरों [रक्षक महात्माओं] से और (यमेन) यम [न्यायकारीपरमात्मा] से (सं सं गच्छस्व) तू भले प्रकार मिल, (स्योनाः) सुखदायक और (शग्माः)शक्तिवाले (वाताः) सेवनीय पदार्थ (त्वा) तुझको (उप) यथावत् (वान्तु) प्राप्तहोवें ॥२१॥
भावार्थभाषाः - मनुष्यों को चाहिये किविद्वानों को आदरपूर्वक बुलावें और उनसे उचित शिक्षा और परमेश्वरज्ञान प्राप्तकरके प्रयत्न के साथ उत्तम-उत्तम पदार्थों द्वारा आनन्द पावें ॥२१॥इस मन्त्र कातीसरा पाद ऋग्वेद में है−१०।१४।८ ॥
टिप्पणी: २१−(ह्वयामि) आह्वयामि (ते) तव (मनसा) स्वान्तःकरणेन (मनः) अन्तःकरणम् (इह) अत्र (इमान्) दृश्यमानान् (गृहान्) गृहस्थान् (उप) आदरेण (जुजुषाणः) जुषी प्रीतिसेवनयोः-कानच्। प्रीयमाणः (एहि) आगच्छ (सं सं गच्छस्व)अतिशयेन सङ्गतो भव। (पितृभिः) पालकमहात्मभिः सह (यमेन) न्यायकारिणा परमात्मना सह (स्योनाः) सुखप्रदाः (त्वा) त्वाम् (वाताः) वात गतिसुखसेवनेषु-अच्। सेवनीयाः।पदार्थाः (उप) यथावत् (वान्तु) प्राप्नुवन्तु (शग्माः) युजिरुचितिजां कुश्च। उ०१।१४६। शक्लृ शक्तौ-मक्, कस्य गः। शक्तिमन्तः ॥