ह्वया॑मि ते॒मन॑सा॒ मन॑ इ॒हेमान्गृ॒हाँ उप॑ जुजुषा॒ण एहि॑। सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेन॑स्यो॒नास्त्वा॒ वाता॒ उप॑ वान्तु श॒ग्माः ॥
ह्वयामि । ते । मनसा । मन: । इह । इमान् । गृहान् । उप । जुजुषाण: । आ । इहि । सम् । गच्छस्व । पितृऽभि: । सम् । यमेन । स्योना: । त्वा । वाता: । उप । वान्तु । शग्मा: ॥२.२१॥
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्यों का पितरों के साथ कर्त्तव्य का उपदेश।