वांछित मन्त्र चुनें

त्वं न॑ इन्द्रमह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

मन्त्र उच्चारण
पद पाठ

त्वम् । न: । इन्द्र:। महते । सौभगाय । अदब्धेभि: । परि । पाहि । अक्तुऽभि: । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.९॥

अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:9


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आयु की बढ़ती के लिये उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (त्वम्) तू (नः) हमें (महते) बड़े (सौभगाय) सुन्दरऐश्वर्य के लिये (अदब्धेभिः) [अपने] अखण्ड (अक्तुभिः) प्रकाशों के साथ (परि) सबओर से (पाहि) बचा, (विष्णो) हे विष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरेही.... [मन्त्र ६] ॥९॥
भावार्थभाषाः - मनुष्य परमात्मा केअखण्डज्ञान के प्रकाश से संसार में बड़ा ऐश्वर्य पाकर सुरक्षित रहें॥९॥
टिप्पणी: ९−(त्वम्) (नः) अस्मान् (महते) प्रवृद्धाय (सौभगाय) महैश्वर्यप्राप्तये (अदब्धेभिः) अहिंसितैः। अखण्डितैः (परि) सर्वतः (पाहि) रक्ष (अक्तुभिः) पःकिच्च। उ० १।७१। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-तुन्। व्यञ्जकैः प्रकाशैःकिरणैः। अन्यत् पूर्ववत् ॥