वांछित मन्त्र चुनें

उदि॒ह्युदि॑हिसूर्य॒ वर्च॑सा मा॒भ्युदि॑हि।यांश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिंकृ॑धि॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

मन्त्र उच्चारण
पद पाठ

उत् । इहि । उत् । इहि । सूर्य । वर्चसा । मा । अभिऽउदिहि । यान् । च । पश्यामि । यान्। च । न । तेषु । मा ।सुऽमतिम् । कृधि । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.७॥

अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:7


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आयु की बढ़ती के लिये उपदेश।

पदार्थान्वयभाषाः - (सूर्य) हे सूर्य ! [सबके चलानेवाले परमेश्वर] (उत् इहि) तू उदय हो, (उत् इहि) तू उदय हो, (वर्चसा)प्रताप के साथ (मा) मुझ पर (अभ्युदिहि) उदय हो। (यान्) जिन [समीपस्थ प्राणियों]को (पश्यामि) मैं देखता हूँ (च च) और (यान्) जिन [दूरवालों] को (न) नहीं [देखताहूँ], (तेषु) उन पर (मा) मुझको (सुमतिम्) सुमतिवाला (कृधि) कर, (विष्णो) हेविष्णु ! [सर्वव्यापक परमेश्वर] (तव इत्) तेरे ही... [मन्त्र ६] ॥७॥
भावार्थभाषाः - मनुष्य परमात्मा कोउपास्य देव समझकर सब समीपवाले और दूरवाले प्राणियों का उपकार करते रहें ॥७॥
टिप्पणी: ७−(यान्) समीपस्थान् प्राणिनः (च) (पश्यामि) चक्षुषा विषयीकरोमि (यान्)दूरस्थान् प्राणिनः (च) (न) निषेधे (मा) माम् (सुमतिम्) अनुग्रहबुद्धियुक्तम् (कृधि) कुरु। अन्यत् पूर्ववत्-म० ६ ॥