वांछित मन्त्र चुनें

वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः स॑मा॒नानां॑ भूयासम् ॥

मन्त्र उच्चारण
पद पाठ

विऽससहिम् । सहमानम् । ससहानम् । सहीयांसम् । सहमानम् । सह:ऽजितम् । स्व:ऽजितम् । गोऽजितम् । संधनऽजितम् । ईड्यम् । नाम । ह्वे । इन्द्रम् । प्रिय: । समानानाम् । भूयासम् ॥१.५॥

अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:5


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आयु की बढ़ती के लिये उपदेश।

पदार्थान्वयभाषाः - (विषासहिम्) विशेषहरानेवाले (सहमानम्) दबा लेते हुए, (सासहानम्) दबा चुकनेवाले, (सहीयांसम्)अत्यन्त शक्तिवाले−(सहमानम्) वश में करते हुए, (सहोजितम्) बलवान् के जीतनेवाले, (स्वर्जितम्) स्वर्ग जीतनेवाले, (गोजितम्) भूमि जीतनेवाले, (संधनाजितम्) पूरा धनजीतनेवाले−(ईड्यम्) बड़ाई योग्य (इन्द्रम्) इन्द्र [परम ऐश्वर्यवाले जगदीश्वर]को (नाम) से (ह्वे) मैं पुकारता हूँ, (समानानाम्) तुल्य गुणवालों का (प्रियः)प्रिय (भूयासम्) मैं हो जाऊँ ॥५॥
भावार्थभाषाः - मन्त्र १ के समान है॥५॥
टिप्पणी: ५−(समानानाम्) कुलजातिवयोधनविद्याकर्मादिभिः स्वसदृशानाम्। तुल्यगुणवताम्।अन्यत् पूर्ववत् •॥