वांछित मन्त्र चुनें

त्वमि॑न्द्रासिविश्व॒जित्स॑र्व॒वित्पु॑रुहू॒तस्त्वमि॑न्द्र। त्वमि॑न्द्रे॒मं सु॒हवं॒स्तोम॒मेर॑यस्व॒ स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि।त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

मन्त्र उच्चारण
पद पाठ

त्वम् । इन्द्र । असि । विश्वऽजित् । सर्वऽजित् । पुरुऽहूत: । त्वम् । इन्द्र । त्वम् । इन्द्र । इमम् । सुऽहवम् । स्तोमम् । आ । ईरयस्व । स: । न: । मृड । सुऽमतौ । ते । स्याम । तव । इत् । विष्णो इति । बहुऽधा । वीर्याणि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.११॥

अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:11


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आयु की बढ़ती के लिये उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (त्वम्) तू (विश्वजित्) सबका जीतनेवाला, (सर्ववित्)सबका जाननेवाला, (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (त्वम्) तू (पुरुहूतः) बहुत प्रकार पुकारा गया (असि) है। (इन्द्र) हे इन्द्र ! (त्वम्) तू (इमम्) इस (सुहवम्) अच्छे प्रकार पुकारनेवाली (स्तोमम्) स्तुति को (आ) यथावत् (ईरयस्व) प्राप्त कर, (सः) सो तू (नः) हमें (मृड) सुखी रख, (ते) तेरी (सुमतौ)सुमति [सुन्दर आज्ञा] में (स्याम) हम होवें, (विष्णो) हे विष्णु ! [सर्वव्यापकपरमेश्वर] (तव इत्) तेरे ही.... [मन्त्र ६] ॥११॥
भावार्थभाषाः - जो मनुष्य परमेश्वर केगुणों को यथावत् जानकर अपने गुण, कर्म, स्वभाव उत्तम बनाते हैं, वे परमेश्वर केभक्त सदा सुखी रहते हैं ॥११॥
टिप्पणी: ११−(त्वम्) (इन्द्र) (असि) (विश्वजित्) सर्वस्यजेता। वशीकर्ता (सर्ववित्) सर्वज्ञः (पुरुहूतः) बहुप्रकारेणाहूतः (इमम्)क्रियमाणम् (सुहवम्) शोभनाह्वानयुक्तम् (स्तोमम्) स्तवम् (आ) समन्तात् (ईरयस्व)प्राप्नुहि। अन्यत् पूर्ववत्-म० ८ ॥