वेदा॒हं सूत्रं॒ वित॑तं॒ यस्मि॒न्नोताः॑ प्र॒जा इ॒माः। सूत्रं॒ सूत्र॑स्या॒हं वे॒दाथो॒ यद्ब्राह्म॑णं म॒हद् ॥
पद पाठ
वेद । अहम् । सूत्रम् । विऽततम् । यस्मिन् । आऽउता: । प्रऽजा: । इमा: । सूत्रम् । सूत्रस्य । अहम् । वेद । अथो इति । यत् । ब्राह्मणम् । महत् ॥८.३८॥
अथर्ववेद » काण्ड:10» सूक्त:8» पर्यायः:0» मन्त्र:38
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थान्वयभाषाः - (अहम्) मैं (विततम्) फैले हुए (सूत्रम्) सूत्र [तागे समान कारण] को (वेद) जानता हूँ, (यस्मिन्) जिस [सूत वा कारण] में (इमाः) ये (प्रजाः) प्रजाएँ (ओताः) ओत-प्रोत हैं। (अथो) और भी (अहम्) मैं (सूत्रस्य) सूत्र [कारण] के (सूत्रम्) सूत्र [कारण] को (वेद) जानता हूँ, (यत्) जो (महत्) बड़ा (ब्राह्मणम्) ब्राह्मण [ब्रह्मज्ञान] है ॥३८॥
भावार्थभाषाः - मनुष्य कार्य, कारण और आदिकारण ब्रह्म को साक्षात् करके ब्रह्मज्ञान का उपदेश करे ॥३८॥
टिप्पणी: ३८−(वेद) जानामि (अहम्) विवेकी (अथो) अपि च। अन्यत् पूर्ववत्−म० ३७ ॥