स॒त्येनो॒र्ध्वस्त॑पति॒ ब्रह्म॑णा॒र्वाङ्वि प॑श्यति। प्रा॒णेन॑ ति॒र्यङ्प्राण॑ति॒ यस्मि॑ञ्ज्ये॒ष्ठमधि॑ श्रि॒तम् ॥
पद पाठ
सत्येन । ऊर्ध्व: । तपति । ब्रह्मणा । अर्वाङ् । वि । पश्यति । प्राणेन । तिर्यङ् । प्र । अनति । यस्मिन् । ज्येष्ठम् । अधि । श्रितम् ॥८.१९॥
अथर्ववेद » काण्ड:10» सूक्त:8» पर्यायः:0» मन्त्र:19
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थान्वयभाषाः - वह [पुरुष] (सत्येन) सत्य [मन की सचाई] से [ऊर्ध्वः] ऊँचा होकर (तपति) प्रतापी होता है, (ब्रह्मणा) वेदज्ञान से (अर्वाङ्) अवर [इस ओर] होकर (वि) विविध प्रकार (पश्यति) देखता है। (प्राणेन) प्राण [आत्मबल] के साथ (तिर्यङ्) आड़ा-तिरछा होकर (प्र) अच्छी रीति से (अनति) जीता है, (यस्मिन्) जिस [पुरुष] के भीतर (ज्येष्ठम्) ज्येष्ठ [सब से बड़ा ब्रह्म] (अधि श्रितम्) निरन्तर ठहरा हुआ है ॥१९॥
भावार्थभाषाः - जो मनुष्य अपने में परमात्मा को देखता है, वह सत्यव्रत धारण करके ज्ञान द्वारा आत्मबल प्राप्त करके उपकारी होकर जीवन सुफल करता है ॥१९॥
टिप्पणी: १९−(सत्येन) सद्भ्यो हितम् सत्-यत्। यथार्थकथनं यच्च सर्वलोकसुखप्रदम्। तत् सत्यमिति विज्ञेयमसत्यं तद्विपर्ययम् १। यथार्थकर्मणां (ऊर्ध्वः) उपरिस्थः (तपति) ईष्टे। प्रतापी भवति (ब्रह्मणा) वेदज्ञानेन (अर्वाङ्) अवरदेशे भवन् (वि) विविधम् (पश्यति) (प्राणेन) आत्मबलेन (तिर्यङ्) इतस्ततो देशे भवन् (प्र) प्रकर्षेण (अनति) अनिति। जीवति (यस्मिन्) पुरुषे (ज्येष्ठम्) महत्तमम् ब्रह्म (अधि श्रितम्) प्रतिष्ठितम् ॥