वांछित मन्त्र चुनें

क्व प्रेप्स॑न्दीप्यत ऊ॒र्ध्वो अ॒ग्निः क्व प्रेप्स॑न्पवते मात॒रिश्वा॑। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्या॒वृतः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

मन्त्र उच्चारण
पद पाठ

क्व । प्रऽईप्सन् । दीप्यते । ऊर्ध्व: । अग्नि: । क्व । प्रऽईप्सन् । पवते । मातरिश्वा । यत्र । प्रऽईप्सन्ती: । अभिऽयन्ति । आऽवृत: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.४॥

अथर्ववेद » काण्ड:10» सूक्त:7» पर्यायः:0» मन्त्र:4


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म के स्वरूप के विचार का उपदेश।

पदार्थान्वयभाषाः - (क्व) कहाँ को (प्रेप्सन्) पाने की इच्छा करता हुआ, (ऊर्ध्वः) ऊँचा होता हुआ (अग्निः) अग्नि (दीप्यते) चमकता है, (क्व) कहाँ को (प्रेप्सन्) पाने की इच्छा करता हुआ (मातरिश्वा) आकाश में गतिवाले [वायु] (पवते) झोंके लेता है। (यत्र) जहाँ (प्रेप्सन्तीः) पाने की इच्छा करती हुई (आवृतः) अनेक घूमें (अभियन्ति) सब ओर से मिलती हैं, (सः) वह (कतमः स्वित्) कौन सा (एव) निश्चय करके है ? [इसका उत्तर] (तम्) उसको (स्कम्भम्) स्कम्भ [धारण करनेवाला परमात्मा] (ब्रूहि) तू कह ॥४॥
भावार्थभाषाः - अग्नि, वायु और अन्य प्राकृतिक पदार्थ कार्य और कारण रूप से परमात्मा में ही आश्रित होकर रहते हैं ॥४॥
टिप्पणी: ४−(क्व) कुत्र (प्रेप्सन्) प्र+आप्लृ व्याप्तौ-सन्, शतृ। प्राप्तुमिच्छन् (ऊर्ध्वः) उच्चगतिः सन् (अग्निः) (पवते) म० २। आकाशे गन्ता वायुः (यत्र) यस्मिन् (प्रेप्सन्तीः) प्राप्तुं कामयमानाः (अभियन्ति) सर्वतः प्राप्नुवन्ति (आवृतः) समन्ताद् वर्तनशीला मार्गाः (स्कम्भम्) म० २। स्तम्भम्। सर्वाधारकं परमेश्वरम् (तम्) निर्दिष्टम् (ब्रूहि) कथय (कतमः) सर्वेषां मध्ये कः (स्वित्) अवधारणे (एव) निश्चयेन (सः)। अन्यत् पूर्ववत् ॥