वांछित मन्त्र चुनें

यस्य॒ भूमिः॑ प्र॒मान्तरि॑क्षमु॒तोदर॑म्। दिवं॒ यश्च॒क्रे मू॒र्धानं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥

मन्त्र उच्चारण
पद पाठ

यस्य । भूमि: । प्रऽमा । अन्तरिक्षम् । उत । उदरम् । दिवम् । य: । चक्रे । मूर्धानम् । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥७.३२॥

अथर्ववेद » काण्ड:10» सूक्त:7» पर्यायः:0» मन्त्र:32


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म के स्वरूप के विचार का उपदेश।

पदार्थान्वयभाषाः - (भूमिः) भूमि (यस्य) जिस [परमेश्वर] के (प्रमा) पादमूल [के समान] (उत) और (अन्तरिक्षम्) अन्तरिक्ष [पृथिवी और सूर्य के बीच का आकाश] (उदरम्) उदर [समान] है। (दिवम्) सूर्य को (यः) जिसने (मूर्धानम्) मस्तक [समान] (चक्रे) रचा, (तस्मै) उस (ज्येष्ठाय) ज्येष्ठ [सब से बड़े वा सब से श्रेष्ठ] (ब्रह्मणे) ब्रह्म [परमात्मा] को (नमः) नमस्कार है ॥३२॥
भावार्थभाषाः - जैसे जीवात्मा शरीर के सब अङ्गों में व्यापक है, वैसे ही परमात्मा जगत् के सब लोकों में निरन्तर व्यापक है, उसको हम सदा मस्तक झुकाते हैं ॥३२॥ मन्त्र ३२-३४ महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृ० ४ में व्याख्यात हैं ॥
टिप्पणी: ३२−(यस्य) परमात्मनः (भूमिः) (प्रमा) पादमूलं यथा (अन्तरिक्षम्) (उत) अपि (उदरम्) उदरतुल्यम् (दिवम्) प्रकाशमयं सूर्यम् (यः) (चक्रे) रचितवान् (मूर्धानम्) शिरोवत् (तस्मै) (ज्येष्ठाय) म० १७। वृद्धतमाय। सर्वोत्कृष्टाय (ब्रह्मणे) बृंहेर्नोऽच्च। उ० ४।१४६। बृहि वृद्धौ−मनिन्, नस्य अकारः रत्वम्। वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः-इत्यमरः २३।११४। बृंहति वर्धत इति ब्रह्म ब्रह्मा वा। सर्वमहते परमेश्वराय (नमः) सत्कारः ॥