यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ गात्रा॑ विभेजि॒रे। तान्वै त्रय॑स्त्रिंशद्दे॒वानेके॑ ब्रह्म॒विदो॑ विदुः ॥
पद पाठ
यस्य । त्रय:ऽत्रिंशत् । देवा: । अङ्गे । गात्रा । विऽभेजिरे । तान् । वै । त्रय:ऽत्रिंशत् । देवान् । एके । ब्रह्मऽविद: । विदु: ॥७.२७॥
अथर्ववेद » काण्ड:10» सूक्त:7» पर्यायः:0» मन्त्र:27
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थान्वयभाषाः - (यस्य) यजनीय [पूजनीय परमेश्वर] के (अङ्ग) अङ्ग में [वर्तमान] (त्रयस्त्रिंशत्) तेंतीस (देवाः) देवों [दिव्य पदार्थों] ने (गात्रा) अपने गातों को (विभेजिरे) अलग-अलग बाँटा था। (तान् वै) उन्हीं (त्रयस्त्रिंशत्) तेंतीस (देवान्) देवों को (एके) कोई-कोई (ब्रह्मविदः) ब्रह्मज्ञानी (विदुः) जानते हैं ॥२७॥
भावार्थभाषाः - आठ वसु, ग्यारह रुद्र, बारह आदित्य, एक इन्द्र और एक प्रजापति [भावार्थ मन्त्र १३ तथा २३ देखो] परमात्मा में वर्तमान रहकर जगत् के सब प्राणियों का पालन-पोषण और धारण विविध प्रकार करते हैं, इस मर्म को विरले तत्त्ववेत्ता जानते हैं ॥२७॥
टिप्पणी: २७−(यस्य) यज पूजने−ड। यजनीयस्य पूजनीयस्य परमेश्वरस्य (त्रयस्त्रिंशत्) म० १३ (देवाः) दिव्यपदार्थाः (अङ्गे) अवयवे (गात्रा) अवयवान् (विभेजिरे) विभक्तवन्तः (तान्) (वै) एव (त्रयस्त्रिंशत्) (देवान्) (एके) केचित् (ब्रह्मविदः) ब्रह्मज्ञानिनः (विदुः) जानन्ति ॥