वांछित मन्त्र चुनें

यस्मै॑ त्वा यज्ञवर्धन॒ मणे॑ प्र॒त्यमु॑चं शि॒वम्। तं त्वं श॑तदक्षिण॒ मणे॑ श्रैष्ठ्याय जिन्वतात् ॥

मन्त्र उच्चारण
पद पाठ

यस्मै । त्वा । यज्ञऽवर्धन । मणे । प्रतिऽअमुञ्चम् । शिवम् । तम् । त्वम् । शतऽदक्षिण । मणे । श्रैष्ठ्याय । जिन्वतात् ॥६.३४॥

अथर्ववेद » काण्ड:10» सूक्त:6» पर्यायः:0» मन्त्र:34


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सब कामनाओं की सिद्धि का उपदेश।

पदार्थान्वयभाषाः - (यज्ञवर्धन) हे श्रेष्ठ व्यवहार बढ़ानेवाले (मणे) मणि ! [प्रशंसनीय वैदिक नियम] (यस्मै) जिस [पुरुष] के लिये (शिवम् त्वा) तुझ मङ्गलकारी को (प्रत्यमुचम्) मैंने स्वीकार किया है, (शतदक्षिण) हे सैकड़ों वृद्धिवाले (मणे) मणि ! [प्रशंसनीय वैदिक नियम] (त्वम्) तू (तम्) उस [पुरुष] को (श्रैष्ठ्याय) श्रेष्ठपद के लिये (जिन्वतात्) तृप्त कर ॥३४॥
भावार्थभाषाः - मनुष्य वेदज्ञान से अनेक प्रकार वृद्धि करके योग्यतापूर्वक श्रेष्ठ पद प्राप्त करे ॥३४॥
टिप्पणी: ३४−(यस्मै) पुरुषहिताय (त्वा) (यज्ञवर्धन) हे श्रेष्ठव्यवहारवर्धक (मणे) (प्रत्यमुचम्) अहं स्वीकृतवान् (शिवम्) (मङ्गलकारकम्) (तम्) पुरुषम् (त्वम्) (शतदक्षिण) बहुप्रकारवृद्धियुक्त (मणे) (श्रैष्ठ्याय) श्रेष्ठपदाय (जिन्वतात्) तर्पय ॥