देवता: आपः, चन्द्रमाः
ऋषि: सिन्धुद्वीपः
छन्द: त्र्यवसाना पञ्चपदा विपरीतपादलक्ष्मा बृहती
स्वर: विजय प्राप्ति सूक्त
पि॑तॄ॒णां भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त। प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥
पद पाठ
पितॄणाम् । भाग: । स्थ । अपाम् । शुक्रम् । आप: । देवी: । वर्च: । अस्मासु । धत्त । प्रजाऽपते: । व: । धाम्ना । अस्मै । लोकाय । सादये ॥५.१३॥
अथर्ववेद » काण्ड:10» सूक्त:5» पर्यायः:0» मन्त्र:13
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
विद्वानों के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - [हे विद्वानो !] तुम (पितॄणाम्) पालन करनेवाले गुणों के (भागः) अंश (स्थ) हो [अर्थात् महापालक हो] ...... म० ७ ॥१३॥
भावार्थभाषाः - मन्त्र ७ के समान है ॥१३॥
टिप्पणी: १३−(पितॄणाम्) पालकगुणानाम्। अन्यत् पूर्ववत्−म० ७ ॥