देवता: आपः, चन्द्रमाः
ऋषि: सिन्धुद्वीपः
छन्द: त्र्यवसाना पञ्चपदा विपरीतपादलक्ष्मा बृहती
स्वर: विजय प्राप्ति सूक्त
य॒मस्य॑ भा॒ग स्थ॑। अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त। प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये ॥
पद पाठ
यमस्य । भाग: । स्थ । अपाम् । शुक्रम् । आप: । देवी: । वर्च: । अस्मासु । धत्त । प्रजाऽपते: । व: । धाम्ना । अस्मै । लोकाय । सादये ॥५.१२॥
अथर्ववेद » काण्ड:10» सूक्त:5» पर्यायः:0» मन्त्र:12
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
विद्वानों के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - [हे विद्वानो !] तुम (यमस्य) न्याय के (भागः) अंश (स्थ) हो [अर्थात् महान्यायकारी हो] ...... म० ७ ॥१२॥
भावार्थभाषाः - मन्त्र ७ के समान है ॥१२॥
टिप्पणी: १२−(यमस्य) नियमस्य। न्यायस्य। अन्यत् पूर्ववत्−म० ७ ॥