वांछित मन्त्र चुनें

इन्द्रो॑ जघान प्रथ॒मं ज॑नि॒तार॑महे॒ तव॑। तेषा॑मु तृ॒ह्यमा॑णानां॒ कः स्वि॒त्तेषा॑मस॒द्रसः॑ ॥

मन्त्र उच्चारण
पद पाठ

इन्द्र: । जघान । प्रथमम् । जनितारम् । अहे । तव । तेषाम् । ऊं इति । तृह्यमाणानाम् । क: । स्वित् । तेषाम् । असत् । रस: ॥४.१८॥

अथर्ववेद » काण्ड:10» सूक्त:4» पर्यायः:0» मन्त्र:18


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सर्प रूप दोषों के नाश का उपदेश।

पदार्थान्वयभाषाः - (अहे) हे महाहिंसक [साँप !] (इन्द्रः) बड़े ऐश्वर्यवान् पुरुष ने (तव) तेरे (जनितारम्) जन्मदाता को (प्रथमम्) पहिले (जघान) मारा था। (तेषाम् तेषाम्) उन्हीं (तृह्यमाणानाम्) छिदे हुओं का (उ) ही (कः स्वित्) कौनसा (रसः) रस [पराक्रम] (असत्) होवे ॥१८॥
भावार्थभाषाः - बलवान् प्रतापी पुरुष हिंसक जीवों के बड़े और छोटों को नाश करे ॥१८॥
टिप्पणी: १८−(इन्द्रः) परमैश्वर्यवान् पुरुषः (जघान) नाशितवान् (प्रथमम्) आदौ (जनितारम्) जनयितारं जनकम् (अहे) हे महाहिंसक (तव) (तेषाम् तेषाम्) तेषामेव (उ) निश्चयेन (तृह्यमाणानाम्) हिंस्यमानानाम् (कः स्वित्) (असत्) भवेत् (रसः) पराक्रमः ॥