बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सर्प रूप दोषों के नाश का उपदेश।
पदार्थान्वयभाषाः - (स्थिरस्य) स्थिर स्वभाववाले (स्थिरधाम्नः) स्थिरः तेजवाले (पैद्वस्य) शीघ्रगामी [पुरुष] का (वयम्) हम (मन्महे) चिन्तन करते हैं। (इमे) यह (प्रदीध्यतः) क्रीड़ा करते हुए (पृदाकवः) फुँसकारनेवाले [साँप] (पश्चा) पीछे (आसते) बैठते हैं ॥११॥
भावार्थभाषाः - जो मनुष्य कुटिल साँप के समान छिपे उपद्रवियों का खोज लगाते हैं, वे संसार में स्मरणीय होते हैं ॥११॥
टिप्पणी: ११−(पैद्वस्य) म० ५। शीघ्रगामिनः पुरुषस्य। अधीगर्थदयेशां कर्मणि। पा० २।३।५२। इति षष्ठी (मन्महे) चिन्तयामः। स्मरामः (वयम्) (स्थिरस्य) दृढस्वभावस्य (स्थिरधाम्नः) दृढतेजस्कस्य (इमे) (पश्चा) तलोपः। पश्चात् (पृदाकवः) कुत्सितशब्दकारकाः। सर्पाः (प्रदीध्यतः) वर्तमाने पृषद्बृहन्०। उ० २।८४। दीधीङ् दीप्तिदेवनयोः-अति। कीडन्तः (आसते) तिष्ठन्ति ॥