वांछित मन्त्र चुनें

प्रि॑याप्रि॒याणि॑ बहु॒ला स्वप्नं॑ संबाधत॒न्द्र्यः। आ॑न॒न्दानु॒ग्रो नन्दां॑श्च॒ कस्मा॑द्वहति॒ पूरु॑षः ॥

मन्त्र उच्चारण
पद पाठ

प्रियऽअप्रियाणि । बहुला । स्वप्नम् । संबाधऽतन्‍द्र्य: । आऽनन्दान् । उग्र: । नन्दान् । च । कस्मात् । वहति । पुरुष: ॥२.९॥

अथर्ववेद » काण्ड:10» सूक्त:2» पर्यायः:0» मन्त्र:9


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्यशरीर की महिमा का उपदेश।

पदार्थान्वयभाषाः - (बहुला) बहुत से (प्रियाप्रियाणि) प्रिय और अप्रिय कर्मों, (स्वप्नम्) सोने, (संबाधतन्द्र्यः) बाधाओं और थकावटों, (आनन्दान्) आनन्दों, (च) और (नन्दान्) हर्षों को (उग्रः) प्रचण्ड (पुरुषः) मनुष्य (कस्मात्) किस [कारण] से (वहति) पाता है ॥९॥
भावार्थभाषाः - अब प्रश्न है कि भलाई-बुराई, सुख-दुःख आदि मनुष्य किस कारण से पाता है ॥९॥
टिप्पणी: ९−(प्रियाप्रियाणि) हिताहितानि कर्माणि (बहुला) बहूनि (स्वप्नम्) निद्राम् (संबाधतन्द्र्यः) बाधृ प्रतिघाते-घञ्। वङ्क्र्यादयश्च। उ० ४।६६। तदि मोहे−क्रिन्, ङीप्, यद्वा, तद्रि अवसादे मोहे च-इन्, ङीप्। द्वितीयास्थाने प्रथमा। प्रतिरोधान् आलस्यान् च (आनन्दान्) प्रमोदान् (उग्रः) प्रचण्डः (नन्दान्) हर्षान् (च) (कस्मात्) कारणात् (वहति) प्राप्नोति (पुरुषः) मनुष्यः ॥