वांछित मन्त्र चुनें

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चक्ष॑से ॥

मन्त्र उच्चारण
पद पाठ

आप: । हि । स्थ । मय:ऽभुव: । ता: । न: । ऊर्जे । दधातन ।महे । रणाय । चक्षसे ॥

अथर्ववेद » काण्ड:1» सूक्त:5» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

बल की प्राप्ति के लिये उपदेश।

पदार्थान्वयभाषाः - (आपः) हे जलो ! [जल के समान उपकारी पुरुषों] (हि) निश्चय करके (मयोभुवः) सुखकारक (स्थ) होते हो, (ताः) सो तुम (नः) हमको (ऊर्जे) पराक्रम वा अन्न के लिये, (महे) बड़े-बड़े (रणाय) संग्राम वा रमण के लिये और (चक्षसे) [ईश्वर के] दर्शन के लिये (दधातन) पुष्ट करो ॥१॥
भावार्थभाषाः - जैसे जल खान, पान, खेती, बाड़ी, कला, यन्त्र आदि में उपकारी होता है, वैसे मनुष्यों को अन्न, बल और विद्या की वृद्धि से परस्पर वृद्धि करनी चाहिये ॥१॥ मन्त्र १-३ ऋग्वेद १०।९।१-३ ॥ यजुर्वेद ११।५०-५२, तथा ३६।१४-१६ सामवेद उत्तरार्चिक प्रपा० ९ अर्धप्र० २ सू० १० ॥
टिप्पणी: १−आपः। १।४।३। हे व्यापयित्र्यः। जलधाराः। जलवत् उपकारिणः, पुरुषाः। हि निश्चयेन। स्थ। अस सत्तायां-लट्। भवथ। मयः−भुवः। मयः+भू सत्तायां−क्विप्। मिञ् हिंसायाम्-असुन्। मिनोति हिनस्ति दुःखम्। मयः सुखम् निघं० ३।६। सुखस्य भावित्र्यः कर्त्र्यः। ताः। आपो यूयम्। नः। अस्मान्। ऊर्जे। क्विप् च। पा० ३।२।७६। इति ऊर्ज बलप्राणनयोः−क्विप्। बलार्थम् अन्नार्थं वा। दधातन। तप्तनप्तनथनाश्च। पा० ७।१।४५। इति डुधाञ् धारणपोषणयोः−लोट्, तकारस्य तनप् आदेशः। धत्त, पोषयत। महे। मह पूजायां−क्विप्। महते। विशालाय। रणाय। रण रवे−घञर्थे क। युद्धाय। यद्वा। रमतेर्भावे−ल्युट् मकारलोपश्छान्दसः। रमणाय। क्रीडनाय। रणाय रमणीयाय−निरु० ९।२७। यत्रायं मन्त्रो भगवता यास्केन व्याख्यातः। चक्षसे। चक्षेर्बहुलं शिच्च। उ० ४।२३३। इति चक्षिङ् व्यक्तायां वाचि दर्शने च-भावे असुन्। दर्शनाय ॥