यां त्वा॑ दे॒वा असृ॑जन्त॒ विश्व॒ इषुं॑ कृण्वा॒ना अस॑नाय धृ॒ष्णुम्। सा नो॑ मृड वि॒दथे॑ गृणा॒ना तस्यै॑ ते॒ नमो॑ अस्तु देवि ॥
पद पाठ
याम् । त्वा । देवा: । असृजन्त । विश्वे । इषुम् । कृण्वाना: । असनाय । धृष्णुम् ।सा । न: । मृड । विदधे । गृणाना । तस्यै । ते । नम: । अस्तु । देवि ॥
अथर्ववेद » काण्ड:1» सूक्त:13» पर्यायः:0» मन्त्र:4
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
आत्मरक्षा के लिये उपदेश।
पदार्थान्वयभाषाः - (विश्वे) सब (देवाः) विद्वानों ने (याम् त्वा) जिस तुझ परमेश्वर को (असनाय) नाश के लिये (धृष्णुम्) बहुत दृढ़ (इषुम्) शक्ति अर्थात् बरछी (कृण्वानाः) बनाकर (असृजन्त) माना है। (सा) सो तू (विदथे) यज्ञ में (गृणाना) उपदेश करती हुयी (नः) हमको (मृड) सुख दे, (देवि) हे देवी [बरछी] (तस्यै ते) उस तेरे लिये (नमः) नमस्कार (अस्तु) होवे ॥४॥
भावार्थभाषाः - विद्वान् लोग परमेश्वर के क्रोध को सब संसार के दोषों के नाश के लिये बरछीरूप समझ कर सदा सुधार और उपकार करते हैं, तब संसार में प्रतिष्ठा और मान पाकर सुख भोगते और परमात्मा के क्रोध का धन्यवाद देते हैं ॥४॥ यजुर्वेद में लिखा है−यजु० १६।३ ॥ यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे। शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हि॑सीः॒ पुरु॑षं जग॑त् ॥१॥ हे वेद द्वारा शान्ति फैलानेवाले ! जिस बरछी वा बाण को चलाने के लिये अपने हाथों में तू धारण करता है, हे वेदद्वारा रक्षा करनेवाले ! उसको मङ्गलकारी कर, पुरुषार्थी लोगों को तू मत मार ॥
टिप्पणी: ४−त्वा। प्रवतो नपातम्, म० ३। देवाः। विद्वांसः। असृजन्त। सृज विसर्गे−लङ्। सृष्टवन्तः, त्यक्तवन्तः। मनसा कल्पितवन्तः। इषुम्। ईषेः किच्च। उ० १।१३। इति ईष हिंसने-उ, ह्रस्वश्च। अथवा। इष गतौ−उ। बाणम् शक्तिनामायुधम्। कृण्वानाः। कृवि हिंसाकरणयोः−शानच्। कुर्वाणाः असनाय। असु क्षेपणे−भावे ल्युट्। क्षेपणाय। नाशनाय। धृष्णुम्। त्रसिगृधिधृषिक्षिपेः क्नुः। पा० ३।२।१४०। इति ञिधृषा प्रागल्भ्ये−क्नु। प्रगल्भाम्, निर्भयाम् सुदृढाम्। मृड। मृडय, सुखय। विदथे। रुविदिभ्यां ङित्। उ० ३।११५। इति विद ज्ञाने, विद्लृ लाभे, विद विचारणे, विद सत्तायाम्−अथ प्रत्ययः। स च ङित्। विदथः, यज्ञनाम−निघ० ३।१७। ज्ञायते हि यज्ञः, लभते हि दक्षिणादिरत्र, विचार्यते हि विद्वद्भिः, भावयत्यनेन फलम्−इति तत्र टीकायां देवराजयज्वा। यज्ञे। वेदितव्ये कर्मणि। गृणाना। गॄ शब्दे−शानच्। शब्दायमाना, उपदिशन्ती। देवि। हे द्योतमाने, हे दिव्यगुणयुक्त ॥