वांछित मन्त्र चुनें

प्रव॑तो नपा॒न्नम॑ ए॒वास्तु॒ तुभ्यं॒ नम॑स्ते हे॒तये॒ तपु॑षे च कृण्मः। वि॒द्म ते॒ धाम॑ पर॒मं गुहा॒ यत्स॑मु॒द्रे अ॒न्तर्निहि॑तासि॒ नाभिः॑ ॥

मन्त्र उच्चारण
पद पाठ

प्रऽवत: । नपात् । नम: । एव । अस्तु । तुभ्यम् । नम: । ते । हेतये । तपुषे । च । कृण्म: ।विद्म: । ते । धाम । परमम् । गुहा । यत् । समुद्रे । अन्त: । निऽहिता । असि । नाभि: ॥

अथर्ववेद » काण्ड:1» सूक्त:13» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आत्मरक्षा के लिये उपदेश।

पदार्थान्वयभाषाः - हे (प्रवतः) अपने भक्त के (नपात्) न गिरानेवाले ! (तुभ्यम्) तुझको (एव) अवश्य (नमः) नमस्कार (अस्तु) होवे, (ते) तुझ (हेतये) वज्ररूप को (च) और (तपुषे) तपानेवाले तोप आदि अस्त्ररूप को (नमः) नमस्कार (कृण्मः) हम करते हैं। (यत्) क्योंकि (ते) तेरे (परमम्) बड़े ऊँचे (धाम) धाम [निवास] को (गुहा=गुहायाम्) गुफा में [अपने हृदय और प्रत्येक अगम्य स्थान में] (विद्म) हम जानते हैं। (समुद्रे अन्तः) आकाश के बीच में (नाभिः) बन्ध में रखनेवाली नाभि के समान तू (निहिता) ठहरा हुआ (असि) है ॥३॥
भावार्थभाषाः - उस भक्तरक्षक, दुष्टनाशक परमात्मा का (परम धाम) महत्त्व सबके हृदयों में और सब अगम्य स्थानों में वर्तमान है। जैसे (नाभि) सब नाड़ियों को बन्धन में रखकर शरीर के भार को समान तोल कर रखती है, वैसे ही परमेश्वर (समुद्र) अन्तरिक्ष वा आकाश में स्थित मनुष्य आदि प्राणियों और सब पृथिवी, सूर्य्य आदि लोकों का धारण करनेवाला केन्द्र है। विद्वान् लोग उसको माथा टेकते और उसकी महिमा को जानकर संसार में उन्नति करते हैं ॥३॥
टिप्पणी: ३−प्र-वतः। नपात्। म० २। हे स्वभक्तस्य न पातयितः। हेतये। ऊतियूतिजूतिसातिहेतिकीर्तयश्च। पा० ३।३।९७। इति हन वधे गतौ च क्तिन्। एत्वम् उदात्तत्वं च निपात्येते। यद्वा हि वर्धने गतौ च−क्तिन् निपातितश्च। हन्यन्तेऽनया शत्रवः। गम्यतेऽनया जयः, वर्द्ध्यते वैश्वर्यम्। हेतिः, वज्रनाम−निघ० ३।२०। वज्राय, वज्ररूपाय। तपुषे। अर्त्तिपॄवपियजितनिधनितपिभ्यो−नित्। उ० २।११७। इति तप ऐश्वर्यसंतापदाहेषु−उसि। दाहकाय अस्त्राय, तद्रूपाय। कृण्मः। कृवि हिंसाकरणयोः−लट्। वयं कुर्मः। विद्मः। विदो लटो वा। पा० ३।४।८३। इति विद ज्ञाने मसो मादेशः। वयं जानीमः। धाम। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति धा-मनिन्। स्थानम्, गृहम्। प्रभावम्। परमम्। आतोऽनुपसर्गे कः। पा० ३।२।४। इति पर+मा माने-क। उत्कृष्टम्। गुहा। १।८।४। सप्तम्या लुक्। गुहायाम्, गर्ते हृदये। गुहावद् अगम्ये प्रदेशे यत्। यस्मात् कारणात्। समुद्रे। १।३।८। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति सम्+उत्+द्रु गतौ−ड प्रत्ययः, यद्वा, स्फायितञ्चिवञ्चि०। उ० २।१३। सम्+मुद हर्षे−अधिकरणे रक्। यद्वा, सम्+उन्दी क्लेदने-रक्। सागरे, उदधौ, अन्तरिक्षे−निघ० १।३। अन्तः। मध्ये। नि-हिता। दधातेर्हिः। पा० ७।४।४२। इति नि पूर्वात् धाञः−क्त, हिरादेशः। स्थापिता। नाभिः। नहो भश्च। उ० ४।१२६। इति णह बन्धने−इञ् प्रत्ययः ञ्नित्यादिर्नित्यम्। पा० ६।१।१९७। इति आद्युदात्तः। नह्यति बध्नाति नाडीः। स्त्रीलिङ्गता। तुन्दकूपी। नाभिचक्रवत् मध्यस्थः ॥