वांछित मन्त्र चुनें

का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ किस्वि॑दासीद् बृ॒हद्वयः॑। का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥११ ॥

मन्त्र उच्चारण
पद पाठ

का। स्वि॒त्। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः॒। किम्। स्वि॒त्। आ॒सी॒त्। बृ॒हत्। वयः॑। का। स्वि॒त्। आ॒सी॒त्। पि॒लि॒प्पि॒ला। का। स्वि॒त्। आ॒सी॒त्। पि॒श॒ङ्गि॒ला ॥११ ॥

यजुर्वेद » अध्याय:23» मन्त्र:11


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर प्रश्नों को अगले मन्त्र में कहते हैं ॥

पदार्थान्वयभाषाः - हे विद्वानो ! हम लोग तुम्हारे प्रति पूछते हैं कि (का, स्वित्) कौन (पूर्वचित्तिः) स्मरण का प्रथम पहिला विषय (आसीत्) हुआ है, (किम्, स्वित्) कौन (बृहत्) बड़ा (वयः) उड़ने हारा पक्षी (आसीत्) है (का, स्वित्) कौन (पिलिप्पिला) पिलपिली चिकनी वस्तु (आसीत्) है तथा (का, स्वित्) कौन (पिशङ्गिला) प्रकाश रूप को निगल जानेवाली वस्तु (आसीत्) है ॥११ ॥
भावार्थभाषाः - इन प्रश्नों के उत्तर अगले मन्त्र में हैं। जो विद्वानों के प्रति न पूछें तो आप विद्वान् भी न हों ॥११ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनः प्रश्नानाह ॥

अन्वय:

(का) (स्वित्) (आसीत्) अस्ति (पूर्वचित्तिः) पूर्वा चासौ चित्तिः प्रथमा स्मृतिविषया (किम्) (स्वित्) (आसीत्) (बृहत्) महत् (वयः) यो वेति गच्छति स पक्षी (का) (स्वित्) (आसीत्) (पिलिप्पिला) आर्द्रीभूता चिक्कणा शोभना। श्रीर्वै पिलिप्पिला ॥ (शत०१३.२.६.१६) (का) (स्वित्) (आसीत्) (पिशङ्गिला) या पिशं प्रकाशरूपं गिलति सा। पिशमिति रूपनाम ॥११ ॥

पदार्थान्वयभाषाः - हे विद्वांसः ! वयं युष्मान् प्रति का स्वित्पूर्वचित्तिरासीत्, किंस्विद् बृहद्वय आसीत्, का स्वित्पिलिप्पिलाऽऽसीत्, का स्वित्पिशङ्गिलाऽऽसीदिति पृच्छामः ॥११ ॥
भावार्थभाषाः - एतेषामुत्तराण्युत्तरत्र मन्त्रे सन्ति। यदि विदुषः प्रति प्रश्नान्न कुर्युस्तर्हि विद्वांसोऽपि न भवेयुः ॥११ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - प्रथम स्मरण कोणाचे करावे? उडणारा मोठा पक्षी कोण आहे? कोणती वस्तू मऊ आहे? कोणती वस्तू प्रकाशाला गिळते?
टिप्पणी: या प्रश्नांची उत्तरे पुढील मंत्रात आहेत. विद्वानांना (प्रश्न) विचारले नाही तर माणसे स्वतःही विद्वान बनणार नाहीत.