वांछित मन्त्र चुनें

विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाँ२ऽउ॒त। अने॑शन्नस्य॒ याऽइष॑वऽआ॒भुर॑स्य निषङ्ग॒धिः ॥१० ॥

मन्त्र उच्चारण
पद पाठ

विज्य॒मिति॒ विऽज्य॑म्। धनुः॑। क॒प॒र्द्दिनः॑। विश॑ल्य॒ इति॒ विऽश॑ल्यः। बाण॑वा॒निति॒ बाण॑ऽवान्। उ॒त। अने॑शन्। अ॒स्य॒। याः। इष॑वः। आ॒भुः। अ॒स्य॒। नि॒ष॒ङ्ग॒धिरिति॑ निषङ्ग॒ऽधिः ॥१० ॥

यजुर्वेद » अध्याय:16» मन्त्र:10


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर वही विषय अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे धनुर्वेद को जानने हारे पुरुषो ! (अस्य) इस (कपर्द्दिनः) प्रशंसित जटाजूट को धारण करने हारे सेनापति का (धनुः) धनुष् (विज्यम्) प्रत्यञ्चा से रहित न होवे तथा यह (विशल्यः) बाण के अग्रभाग से रहित और (आभुः) आयुधों से खाली मत हो (उत) और (अस्य) इस अस्त्र-शस्त्रों को धारण करनेवाले सेनापति की (निषङ्गधिः) बाणादि शस्त्रास्त्र कोष खाली मत हो तथा यह (बाणवान्) बहुत बाणों से युक्त होवे (याः) जो (अस्य) इस सेनापति के (इषवः) बाण (अनेशन्) नष्ट हो जावें, वे इस को तुम लोग नवीन देओ ॥१० ॥
भावार्थभाषाः - युद्ध की इच्छा करनेवाले पुरुषों को चाहिये कि धनुष् की प्रत्यञ्चा आदि को दृढ़ और बहुत से बाणों को धारण करें। सेनापति आदि को चाहिये कि लड़ते हुए अपने भृत्यों को देख के यदि उन के पास बाणादि युद्ध के साधन न रहें तो फिर भी दिया करें ॥१० ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तदेवाह ॥

अन्वय:

(विज्यम्) विगता ज्या यस्मात् तत् (धनुः) (कपर्द्दिनः) प्रशंसितो जटाजूटो विद्यते यस्य तस्य (विशल्यः) विगतानि शल्यानि यस्य सः (बाणवान्) बहवो बाणा विद्यन्ते यस्य सः (उत) यदि (अनेशन्) नश्येयुः। णश अदर्शने, लुङि रूपम्। नशिमन्योरलिट्येत्वं वक्तव्यम् [अष्टा०वा०६.४.१२०] अनेन वार्तिकेनात्रैत्वम्। (अस्य) सेनापतेः (याः) (इषवः) बाणाः (आभुः) रिक्तः खड्गादिरहितः (अस्य) (निषङ्गधि) निषङ्गानि शस्त्रास्त्राणि धीयन्ते यस्मिन् सः ॥१० ॥

पदार्थान्वयभाषाः - हे धनुर्वेदविदो जनाः ! अस्य कपर्द्दिनः सेनापतेर्धनुर्विज्यं मा भूदयं विशल्य आभुर्मा भूत्। उतास्य शस्त्रास्त्रधारकस्य निषङ्गधिर्मृषा मा भूत्। बाणवांश्चायं भवतु। या अस्येषवोऽनेशन् ता अस्मै न वा दत्त ॥१० ॥
भावार्थभाषाः - युयुत्सुना नरेण धनुर्ज्यादयो दृढा बहुबाणाश्च धार्याः सेनापत्यादिभिर्युध्यमानान् विलोक्य पुनश्च तेभ्यो बाणादीनि साधनानि देयानि ॥१० ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - युद्धाची इच्छा असणाऱ्यांनी धनुष्याची प्रत्यञ्चा दृढ करून पुष्कळ बाण बाळगावेत. सेनापतीने सैन्यातील सैनिकांचे बाण वगैरे युद्धाची साधने संपली तर त्यांना ती पुरवावीत.